SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ २६० उत्तराध्ययनसूत्रे त्यादिरूपया, जीवः कि जनयति १ । भगवानाह-क्षमापनतया खलु जीवः प्रहलादनभावं-चित्तप्रसन्नतारूपं जनयति प्राप्नोति। प्रहलादनभावमुपगतश्च जीवः सर्वप्राणभूतजीवसत्त्वेषु-प्राणाः-भागवन्तः, इह द्वित्रिचतुरिन्द्रियाः इत्यर्थः, तथाभूताः-तरवश्व, तथा-जीवाः-एञ्चेन्द्रियाश्च तथा सत्त्वाः-पृथिव्यप्तेजोवायवश्व, प्राणभूतजीवसत्त्वाः, सर्वे च ते प्राणभूतजीवसत्त्वाश्च, सर्वप्राणभूतजीवसत्वाः, उक्तंच 'प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वा इतीरिताः ॥१॥ तेषु मैत्रीभावमुत्पादयति-परहितचिन्तारूपां मैत्रीभावनां करोति, "मित्ती मे सबभूएस वेरं मज्झ न केणइ " एवंरूपां भावनां प्रप्नोतीत्यर्थः । मैत्रीभावमुपगतश्च जीवः, भावविशोधि-रागद्वेष निराकरणादात्मनः शुद्धिपरिपणया जीवः किं जनयति ) प्रश्न-हे भगवन् ! क्षमापणासे जीव किस गुणको प्राप्त करता है ? उत्तर-(खमापणयाए णं पल्हायणभावं जणेइक्षमापणया खलु प्रह्लादनभावं जनयति ) क्षमापणासे जीव अपने चित्तके प्रसन्नतारूप प्रह्लादनभावको प्राप्त करता है । ( पल्हायणभावमुवगएय सव्वपाणभूय जीवसत्तेसु प्रह्लादनभावमुपगतश्व सर्व प्राणभूत-जीव सत्त्वेषु ) जब चित्तमें प्रसन्नतारूप प्रह्लाद नभाव रहता है तब यह जीव समस्त द्वीन्द्रिय, तेन्द्रिय, चतुरिन्द्रियरूप प्राणियों पर, तथा भूतों परवनस्पति पर तथा पंचेन्द्रियरूप जीवों पर एवं पृथिवीकाय, अपकाय तेज काय एवं वायु काय रूप एकेन्द्रिय सत्त्वों पर (मित्तीभावमुप्पाएइ-मैत्री भावं उत्पादयति) मित्रताके भावको प्राप्त करता है। (मित्तिभावमुव. गए जीवे भावविसोहि काउण-मैत्रीभावं उपगतः जीवः भावविशोधिजीवः किं जनयति प्रश्न-डे सगवान ! क्षमापनाथी ७३ च्या गुल्ने प्राप्त ४२ छ ? उत्तर-खमावणयाए णं पल्हायणभाव जणेइ-क्षमापनया खलु प्रहादन भावं जनयति क्षमापनाची ७२ पोताया यित्तनी प्रसन्नता३५ प्रहमान मापने प्रात ४२ छे पल्हायणभावमुवगएच सञ्चपाणभूय जीवसत्तेसु-पाल्हादनभावमुपगतश्च सर्वप्राणभूत जीवेसत्वेपु ज्यारे चित्तमा प्रसन्नता३५ प्रडसाहन मा २ छे. त्यारे એ જીવ સમસ્ત ફિન્દ્રિય, ત્રણ ઈન્દ્રિય અને ચાર ઇન્દ્રિયરૂપ પ્રાણી ઉપર તથા ભૂતે ઉપર વનસ્પતિ ઉપર તથા પાંચ ઈન્દ્રિયરૂપ જી ઉપર અને પૃથવીકાય, અષ્કાય, તેજાય અને વાયુકાયરૂપ એકેન્દ્રિય તત્વ ઉપર મિર भावमुप्पाएइ-मैत्रिभावं उत्पादयति भित्रताना मापने पास ४२छे मित्ति भावमुवगए जीवे भावविसोहि काऊण-मैत्रीभावं उपगतः जीवः भावविशोधि कृत्वा मा प्रभाहो
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy