SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ २४ निरयावलकासूत्रे नाम - कल्पावर्तमक देवमतिवद्ध ग्रन्थपद्धतिः, तास्तथा (२), पुष्पिताः - संयमभावनया पुष्पिताः सुखिनाः प्राणिनः संयमाऽऽराधनपरित्यागेन ग्लानावस्थां प्राप्ताः सङ्कचिताः सन्तो भूयस्तदाराधनेन पुष्पिता यत्र प्रतिपाद्यन्ते ताः पुष्पिताः (३), 'पुष्पचूलिकाः ' पूर्वो कार्थविशेषप्रतिपादिकाः पुष्पचूडाः, ता एव तथा ड - लयोरैक्यात् (४), वृष्णिदशा:- अयं चाऽन्वर्थः- वृष्णिपढेन 'नामैकदेशेन नामग्रहणम्' इति न्यायवलात् अन्धकवृष्णिनराधिपो ग्रद्यते, तत्कुले ये, जातास्तेऽपि अन्धकवृष्णयो निगद्यन्ते तेषां दशा:=अवस्थाश्चरित गतिसिद्विगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते तास्तथा ( ५ ), तत्र 'अन्तदशाङ्गस्य कल्पिका (निरयावलिका) (१), अनुत्तरोपपातिकदशाङ्गस्य कल्पावर्तसिकाः (२) मश्नव्याकरणस्य पुष्पिकाः (ताः) (३), विपाकसूत्रस्य पुष्पचूलिकाः (४), दृष्टिवादस्य वृष्णिदशाः (५) उपाद्गानि विज्ञेयानि ॥ ५ ॥ , (२) द्वितीय - कल्पातंमिका सूत्र में सौधर्म आदि बारह देवलोको कल्पप्रधान इन्द्र सामानिक आदिकी मर्यादायुक्त-कल्पावतंसकविमानोंका और तप विशेषसे उनमें उत्पन्न होने वाले देवोंका तथा उनकी ऋद्धिका वर्णन है । (३) तृतीय पुष्पिता सूत्रमें जिन्होंने संयम भावनासे विकमित हृदय होकर संयम लिया, पीछे उसके आराधनाका परित्याग करनेमें शिथिल होनेसे ग्लान अवस्थाको प्राप्त हुए और फिर संयमकी आराधना करके पुष्पित और सुखी बने, उनका वर्णन है । (४) चौथे पुष्पचूलिका सूत्र में पूर्वोक्त अर्थका ही विशेष वर्णन है । (५) पांचवें - वृष्णिदशा सूत्रमें अन्धकवृष्णि राजाके कुलमें उत्पन्न होने वालोंकी अवस्था-चरित्र, गति और सिद्धिगमनका वर्णन है । (૨) દ્વિતીય-કલ્યાવતસિકા સૂત્રમા સૌધર્મ આદિ ખાર દેવલાકમા ૫ પ્રધાન ઈંદ્રસાાનિક આદિ મર્યાદાયુકત કપાવતસક વિમાનાનું તથા તપ વિશેષથી તેમાં ઉત્પન્ન થનારા દેવેનુ તથા તેમની ઋદ્ધિનું વર્ણન છે (૩) તૃતીય—પુષ્પિતા સૂત્રમાં જેમણે સયમ ભાવનાથી વિકસિત હૃદયપૂર્ણાંક સયમ લીધા, પછી તેની આરાધનાના પરિત્યાગ કરવામાં શિથિલ થઇ જતાં પ્લાન અવસ્થા પ્રાપ્ત થઇ અને ફરી સચમની આરાધના કરી પુષ્પિત અને સુખી બન્યા તેનું વર્ણન છે. (૪) ચેાથા પુષ્પચૂલિકા–સૂત્રમા અગાઉ કહેલા અનુંજ વિશેષ વર્ણન છે. (૫) પાચમાં વૃષ્ણુિદશા-સૂત્રમાં અન્ધવૃષ્ણુિરાજાના કુળમાં ઉત્પન્ન થનારની અવસ્થા, ચારિત્ર, ગતિ તથા સિદ્ધિગમનનું વર્ણન છે.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy