SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ • सुन्दरबोधिनी टीका अ. १ शास्त्रपरिचयः 'शब्दसमुदायात्मकवाक्यतात्पर्यविषयीभूतः को भावः प्रज्ञप्तः प्ररूपितः, कथित इत्यर्थः । जम्बूस्वामिपृच्छानन्तरं सुधर्मस्वामी जम्बूस्वामिनं प्रति प्राह-हे जम्बूः ! एवम् इत्थम् खलु-निश्चयेन यावत्-उक्तगुणवता सम्प्राप्तेन मुक्ति लब्धता श्रमणेन भगवता महावीरेण एवं वक्ष्यमाणरीत्या उपाङ्गानां 'पञ्च वर्गाः' इति, अध्ययनसमूहो वर्गस्ते प्राप्ताः-निरूपिताः, तद्यथा-ददेव दश्यते-निरयावलिकाः . (१), अस्योपागस्य 'कल्पिके ति नामान्तरम्, कल्पावतंसिकाः (२), पुष्पिताः (३), पुष्पचूलिकाः (४), वृष्णिदशाः (५), अस्य 'वहिदशे'ति नामान्तरम् । इद सर्वत्रावयवंगतबहुत्वविवक्षायां बहुवचनम् । तत्र निरयावलिकाः यत्रावलिकाप्रविष्टाः श्रेणिष्ववस्थिताः इतरे च नरकाऽऽवासाः प्रसङ्गतस्तद्गामिनश्च मनुष्यास्तिर्यञ्चः प्रतिगायन्ते तास्तथा (१), कल्पावतंसिकाःमोक्षको प्राप्त करने वाले उन प्रभुने उपाङ्गोंका क्या भाव कहा ?। इस प्रकार जम्बूस्वामीके पूछने पर श्री सुधर्मा स्वामीने जम्बूस्वामीसे कहा-हे जम्बू ! इस प्रकार उक्त गुण विशिष्ट यावत् सिद्धि गतिको प्राप्त करने वाले भगवान्ने उपाडौके पांच वर्ग निरूपण किये हैं वे क्रमशः इस प्रकार हैं:... (१) निरयावलिका, इसका दूसरा नाम 'कल्पिका, भी है । (२) कल्पावंतसिका, (३) पुल्पिता, (४) पुष्पचूलिका और (५) वृष्णिदशा, इसका भी 'वहिदशा' दूसरा नाम है । यही सब जगह-अवयवगत बहुत्व विवक्षा से बहु वचन है। इन पांचोंमेसे प्रथम-(१) निरयावलिका सूत्र में नरकावासोंका तथा उनमें उत्पन्न होने वाले मनुष्य और तिर्यचौका वर्णन है। કરવાવાળા તે પ્રભુએ ઉપાંગે ભાવ શું કહ્યો છે. એ પ્રકારે જ બૂ સ્વામીએ પૂછવાથી શ્રી સુધમાં સ્વામીએ જંબુ સ્વામીને કહ્યું –હે જંબૂ ! એ પ્રકારે કહેલા ગુણવિશિષ્ટ થાવત્ સિદ્ધિ ગતિની પ્રાપ્તિ કરવાવાળા ભગવાને ઉપાંગોના પાચ વર્ગ નિરૂપણ કર્યા છે તે અનુક્રમે નીચે પ્રમાણે છે: (१) निरयावि, भानुं भी नाम दिय४' (२) ४६५'तसि (૩) પુપતા (૪) પુષ્પલિકા તથા (૫) વૃષ્ણિદશા આનું પણ “વદ્વિદશા” એવું બીજું નામ છે અહીં બધે ઠેકાણે અવયવગત મહત્વ વિક્ષાથી બહુવચન વપરાયું છે. છે એ પાચેમાંથી પ્રથમ (૧) નિયાવલિકા સૂત્રમાં નરકાવાસેનું તથા તેમાં ઉત્પન્ન થનાશ મનુષ્ય તથા તિર્યચેનું વર્ણન છે.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy