SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका अ. १ जम्बूस्वामि प्रश्नः मूलम्-जइणं भंते ! समणेणं जाव संपत्तेणं उवंगाणंपंच वग्गा पन्नत्ता तं जहा निरयावलियाओ जाव वहिदसाओ, पढमस्स णं भंते ! वग्गस्त उवंगाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कई अज्झयणा पन्नत्ता ? ॥ ६ ॥ ___छाया-पदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः तद्यथा-निरयावलिका यावत् वृष्णिदशाः, प्रथमस्य खलु भदन्त ! वर्गस्य उपाङ्गानां निरयावलिकानां श्रमणेन भगवता यावत् संप्राप्तेन कति अध्ययनानि प्राप्तानि ? ॥ ६ ॥ ___टीका-' जइणं भंते' इत्यादि । अथ सोत्साहं सविनयं जम्बूस्वामी सुधर्मस्वामिनं पमच्छ-भदन्त-हे भगवन् ! यदि-यदा खलु-निश्चयेन यावत्उक्तगुणवता संप्राप्तेन=मुक्तिं लब्धवता, श्रमणेन-दुश्वरतपश्चर्या प्रसिद्धेन भगवता महावीरेण उपाङ्गानां पञ्चवर्गाः प्रज्ञप्ता:निरूपिताः तद्यथा-तदेव दयतेनिरयावलिका इत्यारभ्य वृष्णिदशापर्यन्ताः, तेषु हे भदन्त --हे भगवन निरयावलिकानामुपाङ्गानां प्रथमवर्गस्य श्रमणेन भगवता यावत्-उक्तगुणवता सम्प्राप्तेन-मोक्षंगतेन कति=कियत्संख्यकानि अध्ययनानि प्रज्ञप्तानि ? ॥६॥ मूलम्-एवं खलु जंबू! समणेणं जाव संपत्तेणं उवंगाणं पढमस्त वग्गस निरयावलियाणं दस अज्झयणा पन्नत्ता, तं निरयावलिका-अन्तकृदशाङ्गका उपाङ्ग है । कल्पावतंसिका-अनुत्तरोपपातिक दशाङ्गका। पुष्पिका-प्रश्नव्याकरणका । पुष्पचूलिकाविपाकसूत्रका। और वृष्णिदशा-दृष्टिवादका उपाङ्ग है। ॥ ५॥ __ 'जइण भंते' इत्यादि । हे भदंत ! भगवान महावीर प्रभुने निरयावलिका से लेकर वृष्णिदशा पर्यन्त उपागोंके पांच वर्ग कहे उनमें भगवानने निरयावलिका के कितने अध्ययन कहे हैं ? ॥ ६ ॥ નિરયાવલિકા–અ તકૃતદશાંગનું ઉપાંગ છે, કલ્પાવત સિક. એ અનુત્તરોપાતિક દશાંગનું, પુષ્પિક પ્રશ્નવ્યાકરણનું, પુષિચૂલિકા, એ વિષાક સૂત્રનુ તથા, વૃ@િદશા, એ દષ્ટિવાદનું ઉપાંગ છે કે પર 'जइणं भंते' या नात! लगवान महावीर प्रभुमे निरयापतिथी માંડીને વૃષ્ણિદશા સુધીનાં ઉપગના પાંચ વર્ગ કહ્યા તેમાં ભગવાને નિશ્યાવલિકાનાં કૈટલાં અધ્યયન કહ્યાં છે? ૬ છે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy