SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका अ. १ कालीरामाः वन्दनार्थगमनम् ७५ याहिं ४, जोनयाहि ५, पल्हवियाहिं ६, ईसिणियाहि ७, वासिणियाहिं ८, लासियाहि ९, लसियाहिं १०, दविडीहिं ११, सिहलीहिं '१२, आरवीहि १३, पकणीहि १४, बहलीहिं १५, मुरुंडीहिं १६, सबरीहिं १७, पारसीहि १८, णाणादेसाहि इंगियचिंतियपत्थियवियाणियाहिं," इत्येषां सग्रहः । . चिलातीभिः अनार्यदेशोत्पन्नाभिः-वामनाभिः-हस्वशरीराभिः १, वंटभाभिः मडहकोष्ठाभिः २, बर्बरीभिः बर्वरदेशसंभवाभिः ३, बकुशिकाभिः ४, यौनकाभिः ५, पल्हविकाभिः ६, इसिनिकाभिः ७, वासिनिकाभिः ८, लासिकाभिः ९, लकुशिकाभिः १०, द्राविडीभिः ११, सिंहलीभिः १२, आरवीभिः १३, पकणीभिः १४, वहुलीभिः १५, मुसण्डीभिः १६, शवरीभिः १७, पारसीभिः १८, नानादेशाभिः बहुविधदेशोत्पन्नाभिरित्यर्थः, इङ्गितचिन्तितमाणितविज्ञायिकाभिः, इङ्गितेन नेत्रबक्त्रहस्ताङ्गुल्यादिचेष्टांविशेषेण चिन्तितं हृदि भावित देशकी, (४) 'बकुशिका'-वकुश देशकी, (५) 'यौनका यौन देशकी, (६) 'पल्हविका'-पल्ह देशकी, (७) इसिनिका'-इसिनिकदेशकी, (८) 'वासिनिका' वासिनिक देशकी, (९) 'लासिका'-लासिक देशकी, (१०) 'लकुशिका - लकुश देशकी, (११) 'द्राविडी'-द्रविड देशकि, (१२) 'सिंहली'-सिंहल देशकी, (१३) 'आखी'-अरब देशकी, (१४) 'पक्कणी-पक्कण देशकी, (१५) 'बहुली'-बहुल देशकी, (१६) 'मुसण्डी'-मुसण्ड देशकी, (१७) 'शबरी'शवर देशकी, और (१८) 'पारसी'-पारस देशकी दासिया । ___ इस प्रकारकी अनेक देशमें उत्पन्न होनेवाली दासिया, जो इङ्गित, चिन्तित, प्रार्थितको जाननेवाली थी। 'इङ्गित ' का अर्थ-नेत्र, मुख, हाथ तथा अंगुली आदिके इशारेसे अभिप्रायको जानना । देशनी. (७) सनि शिनी (८) पासिनि शनी (6) सासि शनी (१०) सश देशनी (११) विदेशनी. (१२) सिंदीप शनी. (१3) म२५ शनी (१४) ५४४५ शनी. (१५) मge शनी. (१६) भुस हैशनी. (१७) श१२ देशनी. तथा (१८) पारस शनी हासीमा આવી રીતે અનેક દેશમાં ઉત્પન્ન થનારી દાસીઓ ઇગિત, ચિતિત, પ્રાતિને एका पाणी इती. ઈગિત’ને અર્થ નેત્ર, સુખ, હાથ તથા આંગળી આદિના ઈશારાથી અભિપ્રાયને જાણ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy