SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ७४ ... निरयावलिकारचे शन्देन-'कयकोउयमंगलपायच्छित्ता मुदप्पावेस्साई वस्थाई पवरपरिहिया' इत्येषां सडग्रहः । एतच्छाया च-कृतकौतुकमङ्गलप्रायश्चित्ता, शुद्धप्रवेश्यानि वखाणि प्रवरपरिधृता' 'कृतकौतुके 'ति-कृतानि कौतुकानि मपीपुण्ड्रादीनि, मङ्गलानिसर्षपदध्यक्षतचन्दनदूर्वादीनि च प्रायश्चित्तानीव दुःस्वमादिविनाशायावश्यकर्तव्यस्वास्मायश्चित्तानि यया सा तथा, यथा पापविनाशार्थ प्रायश्चित्तमवश्यं क्रियते तथैव दुःस्वप्नदोषशान्त्यर्थं दध्यक्षतादीनि मालान्यवश्यं ध्रियन्त इति तात्पर्यम् । 'अल्पमहर्धे'-ति-अल्पानि स्तोकभारवन्ति महा_णि बहुमूल्यानि यानि आमरणानि भूपणानि तरलङ्कृत-भूषितं शरीरं यस्याः सा अल्पमहार्घाभरणालङ्कृतशरीरा, बहीभिः प्रचुराभिः, कुन्जामिः कुब्जशरीराभिः सेवापरायणदासीभिः 'नाव' शब्देन-"चिलाईहिं वामणाहि १, वडहाहिं २, बब्बरीहि ३, वउसि 'तएणं सा' इत्यादि-पाद रानीने स्नान किया और पशु पक्षी आदिके लिये अन्नका भाग निकालनेरूप पलिकर्म किया और दृष्टिदोष (नजर.) निवारणके लिये मषी (काजल ) का चिह्न किया और पाप नाश करनेके लिए जैसे प्रायश्चित्त किया जाता है वैसे ही दुःस्वम आदि दोषोंके निवारणके लिए मङ्गलरूप सरसो, दहीं, चावल चन्दन ओर दूष आदिको धारण किया, तथा अल्प भार किन्तु पहुमूल्य भूषणोंसे शरीरको भूषित किया और सेवापरायण कुपडी आदि १८ अठारह प्रकारकी दासियोंको साथ चलनेका हुक्म दिया। उन दासियोंके नाम इस प्रकार हैं-(१) 'चिलाती' चिलात नामके अनार्य देशमें उत्पन्न होनेवाली 'कुब्जा'कूघडी तथा 'वामना'-ठिंगनी दासियां, (२) 'वटभा'-जिस देशमें छोटे-छोटे पेटवाले जन्मते हैं उस देशकी, (३) 'वर्वरी'-बर्बर 'तएणं सा' त्यादि पीसीय स्नान यु तथा पशु पक्षी पाहिन भाटे અન્નને ભાગ કાઢવા રૂપી બલિકર્મ કર્યું તથા દૃષ્ટદેષ (નજર) ના નિવારણને માટે મળી (કાજળ)નું ચિહ્ન કર્યું તથા પાપનાશ કરવા માટે જેમ પ્રાયશ્ચિત્ત કરાય છે તેવીજ રીતે દુ:સ્વપ્ન આદિ દેના નિવારણને માટે મગલરૂપ સરસવ, દહીં, ચાવલ, ચંદન તથા દુર્વા વગેરેને ધારણ કર્યા; તથા વજનમાં અ૫ પણ કિસ્મતમાં ભારે એવા ઘરેણાથી શરીરને શણગાર્યું સેવાપરાયણ કૂબડી દાસીઆ આદ ૧૮ પ્રકારના દાસીએને સાથે ચાલવાને હુકમ કર્યો તેના નામ આ પ્રકારે છે–(૧) ચિલાત નામના અનાર્ય દેશમાં ઉત્પન્ન થનારી કૂબડી અને ઠીંગણ દાસીઓ. (૨) જે દેશમાં નાના નાના પેટવાળા જન્મ खेत यिनी (3) मर्मर शनी. (४) मधु शनी. (५) योन शनी. (६) ५७
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy