SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ - सुन्दरबोधिनी टोका अ. १ कालीराशाः बन्दनार्थगमनम् - मूलम्-तए णं सा काली देवी व्हाया कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा बहूहि खुजाहिं जाव महत्तरगविंदपरिक्खित्ता अंतेउराओ निग्गच्छइ, निग्गच्छित्ता जेणेव, बाहिरिया उवटाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, उवाग्गच्छित्ता धम्मियं जाणप्पवरं दूरुहइ, दूरुहित्ता नियगपरियालसंपरिवुडा अपं नयरिं मां-मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुन्नभदे चेइए तेणेव उवागच्छइ उवागच्छित्ता छत्ताईए जाव धम्मियं जाणप्पवरं ठवेइ, ठवित्ता धम्मियाओ जाणप्पवराओ पञ्चोरुहइ, पचोरुहित्ता बहहिं खुजाहिं जाव महत्तरगविंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ, वंदित्ता ठिया चेव सपरिवारा सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासइ ॥ १७ ॥ ___छाया-ततः खलु सा काली देवी स्नाता कृतबलिकर्मा यावत् अल्प-- महार्घाभरणालड्कृतशरीरा बहीभिः कुब्जाभिः यावन्महत्तरकटन्दपरिक्षिप्ताः अन्तः पुराग्निगच्छति, निर्गत्य यत्रैव बाह्या उपस्थानशाला, यत्रैव धार्मिको यानप्रवरस्तत्रोपागच्छति, उपागत्य धार्मिकं यानप्रवरं दृरोहति, दुरुह्य निजकपरिवारसंपरिता चम्पां नगरी मध्य-मध्येन निर्गच्छति, निर्गत्य यत्रैव पूर्णभद्रश्चैत्यस्तत्रैवोपागच्छति, उपागत्य छत्रादिक यावद् धार्मिकं यानप्रवरं स्थापयति स्थापयित्वा धार्मिकाद् यानप्रवरात् प्रत्यवरोहति, प्रत्यवरुह्य बहीभिः कुब्जाभिः यावत्-महत्तरकटन्दपरिक्षिप्ता यत्रैव श्रमणो भगवान महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वो वन्दते, वन्दित्वा स्थिता चैव सपरिवारा शुश्रूषमाणा नमस्यन्ती अभिमुखी विनयेन माञ्जलिपुटा पर्युपासते ।१७। . टीका-'तएणं सा' इत्यादि-ततः तदनन्तरं सा पूर्वोक्ता काली देवी स्नाता-कृतस्नाना कृतवलिकर्मा स्नाने कृते पशुपक्ष्यायथ कृताम्मभागा, जाव १०
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy