SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ निरयावळिका सूत्रे ७२ स्तीति यद्वा चित्तिर्विशिष्टज्ञानं तथा युक्तमिति, सर्वथा विशिष्टज्ञानवन्तमित्यर्थः, विनयेन=प्रतिपत्तिविशेषेण पर्युपासे = सेवे, तथा 'इ' ति इदं मम हृदयस्थम् एतद्रूपं पुत्रविषयकं व्याकरण-मनं खलु निश्चयेन = मक्ष्यामि= निर्णेष्यामि, इति कृत्वा = इति मनसि निश्चित्य एवम् = अनेन प्रकारेण संप्रेक्षते = विचारयति, संप्रेक्ष्य = विचार्य, कौटुम्बिकपुरुषान=प्रधानकर्मकारिपुरुपान्= शब्दयति =आहयति शब्दयित्वा =आहूय एवं = त्रक्ष्यमाणम् अवदत् = आज्ञापयदिति । किमाज्ञापयत ? इत्याह- 'क्षिप्रमेवे' त्यादिना - भो देवानुप्रियाः = हे कार्य करणप्रत्रीणाः ! यूयं धार्मिकं धर्माय नियुक्तं धार्मिकं यात्यनेनेति यानं रथादिकं तत्र प्रवरं श्रेष्ठं शीघ्रगामित्वादिगुणोपेतम् इत्युपलक्षणं तेन 'चाउरघंटं, आसरहं' इत्यनयोरपि ग्रहणम् । एतच्छाया - चतुर्घष्टम्, अश्वरथम् इति । चतुर्वष्टमिति - चतस्रः = पृष्ठतोऽग्रतः पार्श्वतश्च लम्बमाना घण्टा यस्य यस्मिन् वा स चतुर्घण्टस्तम् 'अश्वरथ' मिति - अश्वयुक्तो रथोऽश्वरथः, शाकपार्थिवादित्वान्मध्यमपदलोपः तम् - युक्तमेत्र = अश्वसारथ्यादिसहितमेव न तु तद्रहितं, क्षिमं शीघ्रमेव नतु विलम्बेन, उपस्थापयत = प्रगुणीकुरुत, उपस्थाप्य = मगुणीकृत्य यावच्छन्देन कौटुम्बिकपुरुषाः कालीदेव्याज्ञानुसारेण सर्वे कृत्वा तदाज्ञां प्रत्यर्पयन्ति ॥ १६ ॥ होनेसे दैवत हैं । विशिष्ट ज्ञान युक्त होने से चैत्य हैं। ऐसे भगवानकी विनयके साथ निरवद्य सेवा करू, ओर मेरे हृदय में स्थित पुत्रसम्बन्धी प्रइनका निश्चय करू । इस प्रकार अपने मनमें विचार कर काली महारानी अपने कौटुम्बिक (आज्ञाकारी) जनों को बुलाया और आज्ञा दी । क्या आज्ञा दी ? वह कहते हैं - हे चतुर कार्यकर्ताओ ! तुम लोग रथोंमें श्रेष्ठ- शीघ्र गतिवाला रथ जिसके आगे पीछे और दोनो बाजुओंमें चाल घण्टिकायें लगी हुई हैं ऐसा धार्मिक अश्वरथ, सारथी आदिके सहित लाओ। कौटुम्बिक पुरुष काली महारानीकी आज्ञा अनुसार रथ तैयार कर उनसे बोले - हे महारानी ! आपकी आज्ञानुसार रथ तैयार है || १६ | ચૈત્ય છે એવા ભગવાનની વિનય—પૂર્વક નિરવદ્ય સેવા કરૂ તથા મારા હૃદયમાં રહેલ પુત્રસખ ધી પ્રશ્નનેા નિશ્ચય-ખુલાસેના-કરૂ આ પ્રકારે પેાતાના મનમા વિચાર કરી કાઢી મહારાણીએ પાતાના કૌટુમ્બિક (આજ્ઞાકારી) જનેને ખેલાવ્યા તથા આજ્ઞા કરી. હું ચતુર કા કર્તાએ! તમે લેાકેા ઉત્તમ રથ શીઘ્ર ગતિવાળા રથ જેની આગળ પાછળ તથા મને માજીએ ચાર ઘટડીએ લગાડેલી એવા ધાર્મિક અશ્વરથ, સારથી આદિ સહિત લઇ આવા કૌટુમ્બિક પુરૂષાએ કાલી મહારાણીની આજ્ઞા પ્રમાણે રથ તૈયાર કરીને તેને કહ્યુ . હે મહારાણી ! આપની આજ્ઞા પ્રમાણે રથ તૈયાર છે (૧૬)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy