SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ - मुन्दरबोधिनी टीका अ. १ भगवान् शब्दस्यायः अर्थात् वक्तुमशक्यम् । विपुलस्य-प्रभूततरस्य अर्थस्य-भगवद्वचनप्रतिपाद्यविषयस्य श्रुतचारित्रलक्षणस्य ग्रहणतया ग्रहणेन यत्फलं भवति तत् किं पुनर्वाच्यम् ? अर्थात्कथमपि वक्तुं न शक्यम् । तत्-तस्मात् कारणात् अहं गच्छामि श्रमणंश्राम्यति-तपस्यतीति श्रमणोद्वादशवर्षाणि घोरतपश्चरणात् 'श्रमण' इति प्रसिद्धि लब्धवान् , तम् । जावशब्देन-'भगवं महावीरं, वंदामि, नमसामि, सकारेमि, सम्माणेमि, कल्लाणं, मंगलं, देवयं, चेइयं, विणएणं' इत्येषां सङ्ग्रहः । एतच्छाया-'भगवन्तं, महावीरं, वन्दे, नमस्यामि, सत्कारयामि, सम्मानयामि, कल्याणं, मगलं, दैवतं, चैत्यं, विनयेन' इति । 'भगवन्त 'मिति-भगः = ज्ञानं, माहात्म्य, यशः, वैराग्यं, मुक्तिः, उनका विपुल श्रुत चारित्र रूप जो अर्थ है उसको ग्रहण करने के फलका तो कहना ही क्या है?-वह फल तो अकथनीय है। इसलिये मैं श्रमण भगवान् महावीर प्रभुके पास जाऊँ और उनको वन्दन-नमस्कार करूँ; सत्कार सम्मान करूँ जो कल्याण स्वरूप हैं, मंगल स्वरूप हैं, दैवत-इष्ट देव हैं और चैत्य-ज्ञानस्वरूप हैं उन प्रभुकी विनयपूर्वक उपासना करूँ । अब यहाँ श्रमण भगवान आदि पदोंका विशेष अर्थ करते हैं: (१) श्रमण-साढे बारह वरस तक घोर तपस्या की, इसलिए "अमण' नामसे प्रसिद्ध है । (२) भगवान्-श्रग शब्दके ज्ञानादि दस अर्थ जिनमें हो उन्हें भगवान कहते हैं। 'भग' शब्दके दस अर्थ (१) सम्पूर्ण पदाथोंको विषय करनेवाला ज्ञान. (२) महात्म्य अर्थात् अनुपम और महान् महिमा. છે તે તેમના વિપુલ શ્રત ચારિત્ર રૂપી જે અર્થ છે તેના ગ્રહણ કરવાનાં ફળનુ તે કહેવું જ શું? તે ફળ તે અકથનીય છે આથી હુ શ્રમણ ભગવાન મહાવીર પ્રભુની પાસે જાઉં તથા તેમને વદન નમસ્કાર કરૂ સત્કાર સન્માન કરૂ જે કલ્યાણ સ્વરૂપ છે મંગળ સ્વરૂપ છે દવત અર્થાત ઈષ્ટ દેવ છે તથા ચિત્ય-જ્ઞાનવરૂપ છે તે પ્રભુની વિનયપૂર્વક ઉપાસના કરું હવે અહીં શ્રમણ ભગવાન આદિ શબ્દોના વિશેષ અર્થ કરીએ છીએ (૧) શ્રમણ સાડા બાર વરસ સુધી ઉગ્ર તપશ્ચર્યા કરી તેથી “શ્રમણ” નામથી પ્રસિદ્ધ છે (૨) ભગવાન–ભગ શબ્દના જ્ઞાન આદિ દશ અર્થ જેમાં હોય તેને ભગવાન 34 भग' शण्टीना श अर्थ (1) सपू पहानि विषय ४२पापा ज्ञान.. (૨) મહા" અર્થાત્ અનુપમ તથા મહાન્ મહિમા.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy