SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ६८ - निरयावलिकास्त्रे नामगोत्रस्यापि श्रवणतया किमङ्ग ! पुनरभिगमन-वन्दन-नमस्यन-प्रतिपच्छनपर्युपासनेन, एकस्यापि आर्यस्य धार्मिकस्य सुवचनस्य अषणतया किमङ्ग ! पुनः' इति । 'अर्हता'-नास्ति रहः प्रच्छन्नं किश्चिदपि येषां सर्वज्ञत्वात्तेऽर्हन्तस्तेषाम्, 'भगवतां-भगः समग्रेश्वर्यादिगुणः, स विद्यते येषां ते भगवन्तस्तेपाम् । नाम च-वर्धमानादि, गुणनिष्पन्नमभिधानं गोत्रं च-कश्यपादि, तयोः समाहारे नामगोत्रं, तस्य श्रवणेनापि महाफलं भवति । किमङ्ग ! पुनः अभिगमन-सम्मुख गमनम्, वन्दनं-गुणकीर्तनम् । नमस्यनं पश्चागसयत्ननमनपूर्वकनमस्करणम्, प्रतिप्रच्छनं शरीरादिवार्ताप्रश्नः, पर्युपासना-सावद्ययोगपरिहारपूर्वकनिरवद्यभावेन सेवाकरणम्-एतेषां समाहारस्तथा, अयं भावः-भगवन्नामगोत्रश्रवणमात्रेणापि शुभपरिणामरूपं फलं भवति, तहि अभिगमनादिना जातं फलं किं पुनः कथनीयम् ? अर्थात् तत्फलमानन्त्याद्वक्तुमशक्यमिति । एकस्यापि आर्यस्य-आर्यप्रणीतस्य धार्मिकस्य श्रुतचारित्रलक्षणधर्मप्रतिबदस्य सुवचनस्य= सर्वप्राणिहितकारकवचसः श्रवणतपा-श्रवणेन यत् फलं तत् किं पुनर्वाच्यम् ? हन्त अर्थात् सर्वज्ञताके कारण जिनसे कोई पात छिपी हुई नहीं है और सम्पूर्ण ऐश्वर्यके कारण जो भगवान हैं, उनके वर्धमान आदि नाम और कश्यप आदि गोत्रके सुननेसे भी शुभ परिणाम स्वरूप महाफल होता है तो सम्मुख जाना, गुण-कीर्तन करना और पाचों अंगोंको यतना पूर्वक नमाकर नमस्कार करना, शरीर आदिकी सुखज्ञाता पूछना, और भगवानके त्यागी होने के कारण सावधका परिहार-पूर्वक उनकी निरवध सेवा करना, इन सबका क्या फल होगा, इसका तो कहना ही क्या ? और उनका एक भी श्रेष्ठ श्रुत चारित्र धर्म युक्त और समस्त प्राणियोंके हितकारी सुवचनके श्रवणसे जो महाफल मिलता है तो કારણે જ ભગવાન છે. તેમના વર્ધમાન આદિ નામ તથા કશ્યપ આદિ વગેરે ગોત્રને સાભળવાથી શુભ પરિણામ સ્વરૂપ મહાફલ થાય છે-તે સન્મુખ જવું, અને કેતન કરવું, તથા પાચે અને યતના પૂર્વક નમાવીને નમસ્કાર કરવા, શરીર આદિ વગેરેની સુખ-શતા પૂછવી તથા ભગવાન ત્યાગી હોવાથી સાવધના પારહાર પૂર્વક તેમના નિરવદ્ય સેવા કરવી એ બધાનુ શુ ફળ હોય તેનું તો કહેજ શું ? તેમના વચનના આચાર અને તેમના એક પણ શ્રેષ્ઠ શ્રત ચારિત્ર ધર્મ ચુકત તથા સમસ્ત કાછિઆનું હિતકારી સુવચન સાંભળવાથી જે મહાફળ મળે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy