SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ - सुन्दरबोधिनी टीका अ. १ कालीराज्ञाः विचारः छाया-एवं खलु श्रमणो भगवान महावीरः पूर्वानुपूर्व्या० इहागतः वावद् विहरति, तन्महाफलं खलु तथारूपाणां यावत् विपुलस्यार्थस्य ग्रहणतया तद्गच्छामि खलु श्रमणं यावत् पर्युपासे, इदं च खलु एतद्रूपं व्याकरणं प्रक्ष्यामि, इति कृत्वा एवं संप्रेक्षते संप्रेक्ष्य कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एत्रमवादी-क्षिप्रमेव भो देवानुप्रियाः ! धार्मिक यानप्रवरं युक्तमेव उपस्थापयत, उपस्थाप्य यावत् प्रत्यर्पयन्ति ॥ १६ ॥ टीका-एवं खलु यत्-श्रमणो भगवान् महावीरः पूर्वानुपूर्वी यथाक्रम, यद्वा-पूर्वेषां तीर्थंकराणां या आनुपूर्वी परिपाटी मर्यादेत्यर्थः, तां चरन्= आचरन् परिपालयन्नित्यर्थः, “गामाणुगामं दूइज्जमाणे "ग्रामानुग्रामं द्रवन् 'प्रामानुग्रामम्'-एकस्माद् ग्रामाद् अनु पश्चाद् यो ग्रामस्तम्, अर्थादनुक्रमेण ग्रामाग्द्रामान्तरं द्रवन-विहरन, इह-अस्यां चस्पानगया विद्यमानं पूर्णभद्रसुद्यानम् भागतासमन्ताद वित्योपस्थितः, पावत्करणात् 'अहापडिरूचं ओग्गहं ओगित्तिा संजमेणं तसा अप्पाणं भावमाणे एतेषां संग्रहः । छाया-"यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं भावयन्' इति ।' 'यथे'ति-यथाप्रतिरूपं यथा संयमिकल्पम् अवग्रहम् निवासार्थमुद्यानपालस्याज्ञाम् अवगृह-आदाय संयमेन सप्तदशविधेन तपला द्वादशविधेन आत्मानं भावयन= गासयन् संयोजयन्निति यावत, विहरति = विराजते, तत्-तस्मात् महाफलंमहत्-विशालं फलं=शुभपरिणामलक्षणम्, अत्र 'अत एवेतिशेषः खलु-निश्चयेन तथारूपाणां शुभपरिणामरूपमहाफलजननस्वभावानां, यावच्छन्देन-"अरिताणं, भगवंताणं, णामगोयस्सवि सवणयाए किमंगपुण अभिगमण-बंदणमामसण-पडिपुच्छण-पज्जुवासणाए, एकस्सवि आरियस्स, धम्मियस्स, सुवयणस्त सवणयाए किमंग पुण" एतेषां सङ्ग्रहः । छाया-'अर्हतां भगवतां वे विचार ये हैं-' एवं खलु' इत्यादि- श्रमण अगवान महावीर प्रभु यहा पधारे हैं, और संयमी लोगोके कल्पके अनुसार निवासके लिए उद्यानपालकी आज्ञा लेकर संयम और तपसे अपनी आत्माको भावित करते हुए विराजते हैं, तथारूप अरि ते विया२ ॥ छ.--' एवं खलु' શ્રમણ ભગવાન મહાવીર પ્રભુ અહીં પધાર્યા છે તથા યમી લેકના ક૫ને અનુસરી નિવાસને માટે ઉધાનપાલની (વાડીના પાલક કે માળીની આજ્ઞા લઈને સંયમ તથા તપથી પિતાના આત્માને ભાવિત કરતા થકા બિરાજે છે તથા રૂપ અરિહંત અથૉત્ સર્વજ્ઞતાના કારણે જેનાથી કે વાત અજાણું નથી અને સ પૂર્ણ એશ્વર્યના
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy