SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ निरयालिका सु टीका- 'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन समये श्रमणां भगवान् महावीरः समवसृतः = सदेवमनुप्यपरिपदि भव्यानुपदेष्टुं समुपस्थितः, परिपत्= जनसमुदायः निर्गता = गृहान्निस्सृता । ततः परिपन्निर्गमनानन्तरं खलु= निश्चयेन तस्याः पूर्वोक्तायाः प्रसिद्धाया वा, काल्या देव्याः एतस्याः =समीपतरवर्तिन्याः : कथायाः लव्धार्थायाः - लोsर्थी यया सा तस्याः प्राप्तार्थाया इत्यर्थः अयम् एतद्रूपः = वक्ष्यमाणस्वरूपः 'आध्यात्मिकः " आत्मनि विचारः यावत्पद्गृहीतानां 'चितिए, कप्पिए, पत्थिए, मणोगए संकप्पे' एतेषां च व्याख्याऽव्यवहितपूर्वसूत्रोक्तरीत्या विज्ञेया, समुदपद्यत ॥ १५ ॥ ६६ तदेव दर्शयति-- ' एवं खलु' इत्यादि । मूलम् - एवं खलु समणे भगवं महावीरे पुव्वाणुपुवि० इहमागए जाव विहरड़, तं महाफलं खलु तहारूवाणं जाव विलस्त अस्स गहणयाए, तं गच्छामि णं समणं जाव पज्जुवासामि, इमं च णं एयारूवं वागरणं पुच्छिस्सामित्तिक एवं संपेहेइ, संपेहित्ता कोडुंबियपुरिसे सहावेइ सदावित्ता एवं वयासी - विपामेव भो देवाशुप्पिया ! धम्मियं जाणप्पवरं जुत्तमेव उवटुवेह, उवचित्ता जाव पञ्चप्पिति ॥ १६ ॥ ' तेणं काळेणं' इत्यादि । उम काल उस समय श्रमण भगवान महावीर स्वामी उस नगरीमें पधारें। देवता और मनुष्यांकी सभा में भव्यांको धर्म देशना देने लगे । धर्मकथा श्रवण करनेके लिए परिषद निकली | भगवान यहाँ पधारे है; ऐसा वृत्तान्त सुनकर काली रानीके मनमें वक्ष्यमाण आगे कहे जानेवाले विचार उत्पन्न हुए | ॥ १५ ॥ " तेणं काळेण ' इत्याहि તે કાળે તે સમયે શ્રમણ ભગવાન મહાવી સ્વામી તે નગરીમાં પધાર્યા. દેવતા તથા મનુષ્યેની સભામાં ઊગ્યેને ધર્મદેશના દેવા લાગ્યા. ધ કથા સાભળવા માટે પરિષદ નીકળી ભગવાન અહીં પધાર્યા છે એવા વૃત્તાન્ત સાંભળી કાઢી રાણીના મનમા વક્ષ્યમાણુ-આ પ્રમાણે વિચાર ઉત્પન્ન થયા. (૧૫)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy