SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २३४ निरयावलिका सूत्रे पिउकयकज्जे दमकलसहत्थगए गंगाओ महानईओं पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता दभेहि य कुसेहि य वालुयाए य वेदि रएइ, रइत्ता सरयं करेइ, करिता अरणिं करेइ, करिता सरएणं अरणिं महेइ, महिला अग्गि पाडेइ, पाडिता अगि संधुक्खेइ, समिहाकटाई पविखवइ, पक्खिवित्ता अग्गि उजालेइ, उज्जालित्ता अग्गिस्त दाहिणे पासे सत्तंगाइं समादहे । तं जहा-" सकत्थं वकलं ठाणं, सिजं भंडं कमंडलु । दंड दारं तहप्पाणं, अह ताई समादहे ।” महुणा य घएण य तंदूलेहि य अग्गि हुणइ, चलं साहेइ, साहित्ता वलिवइस्सदेवं करेइ, करित्ता अतिहिपूर्व करेइ, करित्ता तओ पच्छा अप्पणा आहारं आहारेइ ॥५॥ छाया-ततः ग्वल सोमिलो ब्राह्मण ऋषिः प्रथमपटक्षपणपारणे आतापनभूम्यां प्रत्यवरोहति, प्रत्यवरुह्य वल्कलवस्त्रनिवसितः यत्रैव स्वकं उटजस्तत्रैवोपागच्छति, उपागत्य किढिणसाङ्गायिकं गृह्णाति, गृहीत्वा पौरस्त्यां दियां मोक्षति, प्रोक्ष्य " पौरम्त्याया दिगः सोमो महाराज. प्रस्थाने प्रस्थितमभिरक्षत सोमिलबाह्मणपिम्, यानि च तत्र कन्दानि च मृलानि च त्वचञ्च पत्राणि च पुष्पाणि च फलानि च वीजानि च हरितानि च तानि अनुजानातु," इति कुन्या पौरम्त्यां दिशं प्रमरति, प्रसत्य यानि च तत्र कन्दानि च यावत् हरितानि च तानि गृह्णाति किढिणसांकायिकं भरति, भृत्वा दुभांश्च कुशांश्च पत्रामोटं च समित्काष्ठानि च गृह्णाति, गृहीत्वा यत्रैव स्वकं उठजस्तत्रैवोपागच्छति, उपागत्य किढिणसांकायिक स्थापयति, स्थापयित्वा वेदी वर्धयति, वर्धयित्वा उपपनसम्माजनं करोति, कृत्वा दमकलशहस्तगतो यत्रत्र गङ्गां महानदीमत्रगाहते, अवगाह्य जलमज्जनं करोति, कृत्वा जलक्रीडां करोति, कृत्वा जलाभिषेकं करोति, कृत्वा आचान्तः स्वच्छः परमशुचिभूतः देवपितृकृतकार्य:,..दर्भकलगहस्तगतो गद्गातो महानदीतः प्रत्यवतरति, प्रत्यवतीर्य, यत्र स्वर्क. उट्टजस्तत्रैवोपागच्छति, उपागत्य दर्मेश्च कुशेश्व: वालुकयाच वेदिरचयति, रच
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy