SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. ३ सोमिलब्राह्मणवर्णनम् २३५ यित्वा - शरकं करोति, कृत्वा अरणिं करोति, कृत्वा शरकेणारणि मथ्नाति मथित्वा अग्निं पातयति, पातयित्वा अग्निं संधुक्षते, संधुक्ष्य समित्काष्ठानि मक्षिपति, प्रक्षिप्य अग्निमुज्ज्वालयति, उज्ज्वाल्य, अग्नेदंक्षिणे पाच सप्ताङ्गानि समादधाति, तद्यथा "सकत्थं १ वल्कलं २ स्थान ३ शय्याभाण्डं ४ कमण्डलुम् ५ ॥, दारुदण्डं ६ तथाऽऽत्मानम् ७ अथ तानि समादधीत ॥१॥" ततो मधुना च घृतेन च तण्डुलैश्चाग्निं जुहोति, चरु साधयति, साधयित्वा बलिवैश्वदेवं करोति, कृत्वाऽतिथिपूजां करोति, कृत्वा ततः पश्चात् आत्मना आहारमाहारयति ॥ ५ ॥ टीका-' तएणं से सोमिले' इत्यादि । 'वागलवत्थ नियत्थे' इति, वाल्कलवस्त्रनिवासितःबल्कल-क्षत्वक तस्येदं वाल्कलं तच वस्त्रं वाल्कलवस्त्रं, तत् निवसितं-परिहितं येन स तथा परिहितवाल्कलवस्त्र इति तदर्थः। आर्षत्वात्.निवसितेति निष्ठान्तस्य पूर्वप्रयोगाभाव । उटजा-उटः-तृणपर्णादिस्त- - ‘तेएणं सोमिले' इत्यादि । उसके बाद वह सोमिल ब्राह्मण ऋषि पहला षष्ठ-क्षपण पारणेके दिन आतापन भूमि पर आता है। वहा आकर वह वल्कलवस्त्रधारी तापस जहां उसकी कुटी थी वहां आया । और आकर किढिणसंकायिक (कावड) लेता है । तथा पूर्व दिशाको जलसे प्रोक्षण (सिंचन) करता है और कहता है-'हे पूर्व दिशाके अधिपति सोम देव' मैं सोमिल बाह्मण ऋषि परलोक माधन मार्गमें चलनेके लिये प्रस्थित हूँ, मेरी रक्षा करो, तथा वहाँ जो कुछ कन्द, मूल, त्वचा, पत्र, पुष्प, फल, बीज और हरित वनस्पति हैं उन्हें लेने की आज्ञा दो' ऐसा कह कर पूर्व दिशामें जाता है। वहाँ जाकर जो कुछ - 'तएणं से सोमिले' या ત્યાર પછી તે મિલ બ્રાહ્મણ ષિ પહેલા વર્ઝક્ષપણના પણ આવતાં આતાપન ભૂમિપર આવે છે ત્યાં આવીને તે વલ્કલવસ્ત્ર ધારણ કરી રહેલ તાપસ જ્યા પિતાની પર્ણકુટી હતી ત્યાં આવ્યા. ત્યાં આવીને પિતાની કાવડ લીધી અને તે લઈને પૂર્વ દિશામાં જલથી સિંચન કરે છે અને કહે છે –“હે પૂર્વ દિશાના અધિપતિ સોમ મહારાજ! પરલેકસાધન માર્ગમાં જવા માટે પ્રસ્થિત મિલ બ્રાહ્મણ પિની રક્ષા કરો અને ત્યાં જે કાઈ કંદ, મૂળ, છાલ, પાંદડા પુષ્પ, ફલ, બી તથા લીલેતારી વસ્તુ આદિ છે તે લેવાની આજ્ઞા આપે” એમ કહીને પૂર્વ દિશામાં જાય છે ત્યાં જઈને
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy