SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. ३ सोमिलब्राह्मणवर्णनम् मूलम् - तपणं से सोमिले माहणे रिसी पढमछट्ठक्खमण पारणसि आयावणभूमीए पच्चोरुहइ, पच्चोरुहित्ता बागलवत्थ नित्थे जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता किठिण संकाइयं गिues, गिव्हित्ता पुरत्थिमं दिसिं पुक्खेइ, पुक्खित्ता " पुरत्थिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सोमिलमाहणरिसिं, जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुष्काणि य फलाणि य बीयाणि य हरियाणि ताणि अणुजायउ'- त्ति कट्टु पुरत्थिमं दिसं पसरइ, पसरिता जाणि य तत्थ कंदाणि य जाव हरियाणि ण ताई गिors, गिव्हित्ता किढिणसंकाइयं भरेइ, भरिता दब्भे य कुसे य पत्तामोडं च समिहाकट्टाणि य गिण्हइ, गिहित्ता जेणेव सए उडए तेणेव उवागच्छड, उवागच्छित्ता किढिणसंकाइयगं ठवेइ, ठवित्ता बेदिं वढाइ वडित्ता उवलेवणसंमजणं करेइ, करिता दब्भकलसहत्थगए जेणेव गंगा महानई तेणेव उवागच्छइ, उवागच्छित्ता गंगं महानई ओगाहइ, ओगाहित्ता जलमजणं करे, करिता जलकिड्डुं करेइ, करिता जलामिसेयं करेs. करिता आयंते चोक्खे परमसुइभूए देव > " २३३ दिशामें स्थित फलसे पारणा करे । दूसरा पारणा आनेपर दक्षिण दिशामें स्थित फलसे पारणा करे । इसी प्रकार अन्य पारणा आनेपर पश्चिम उत्तर दिशाओंमें स्थित फलका आहार करे । इस प्रकारकी पारणा वाली तपस्याको 'दिक्चक्रवाल' कहते हैं ॥ ४ ॥ પછી તપસ્યાના પહેલા પારણામાં પૂર્વ દિશાએ રાખેલા ફળથી પારણુ કરે બીજું પારણુ કરવાનું આવે ત્યારે દક્ષિણ દિશામા રાખેલા ફળથી પારણુ કરે આવી રીતે ખીજા પારણાં આવે ત્યારે પશ્ચિમ-ઉત્તર દિશામાં રાખેલા ફળના આહાર કરે આ પ્રકારની પારણાવાળી તપસ્યાને “દિક્ ચક્રવાલ ’કહે છે (૪). ३०
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy