SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २२८ निरयोवलिकासत्रे नाभिः पञ्चाग्नितापैः अङ्गारगौल्यकं कन्दुशौल्यकमिव आत्मानं कुर्वाणा विहरन्ति । तत्र खलु ये ते दिशामोक्षकास्तापसास्तेपामन्तिके दिशामोक्षकतया मत्रजितम् । प्रब्रजितोऽपि च खलु सन इममेतद्रपमभिग्रहमनिग्रहीष्यामि कल्पते यावज्जीवं पष्ठेनानिक्षिप्तेन दिक्चक्रावालेन तपःकर्मणा ऊ बाहू प्रगृह्य २ म्राभिमुखस्याऽऽतापनभूम्यामातापयतो विहर्तुम् । इति कृत्वा एवं संप्रक्षते, संप्रेक्ष्य कल्ये यावज्ज्वलति सुबह लोह ० यावत् दिशामोक्षकतापसतया मत्रजितः । प्रत्रजितोऽपि च खलु सन् ममेतद्रुमभिग्रमभिगृह्य प्रथमं पक्षपणमुपसंपद्य खलु विहरति ॥ ४ ॥ टीका- 'तणं तस्स' इत्यादि । लौहकटाहकटुटुकं लोहे लोहनिर्मितम् कटाहो=माजनविशेषः, कटुच्छुको दर्वी = परिवेषणाद्यर्थ मभाजन विशेष:, कटाहकटुछुकयोः समाहारः, कटाहकटुच्छुकं लौ च तत् इति कर्मधारये कृते तथा, गङ्गाकुलाः=गङ्गाकूलस्थाः [: गङ्गातीरवासिन इति यावत् ' मञ्चाः क्रोशन्ति' इत्यतणं तस्स ' इत्यादि 4 उसके बाद किसी दूसरे समय कुटुम्बजागरणा करते हुए ऊस सोमिल ब्राह्मणके हृदयमें इस प्रकार आध्यात्मिक आत्म सम्बन्धी विचार उत्पन्न हुए कि मैंने व्रत आदि किये यावत् स्तम्भ गाडे और मैं वाराणसी नगरीका अत्यन्त उच्च कुल प्रसृत ब्राह्मण है, मैंने वारा सी नगरीके बाहर बहुतसे आमके बगीचे से लेकर फूल तक के बगीचे लगवाये अब मुझे उचित है कि रात बीतनेके बाद प्रातःकाल होते ही बहुतसी लोहेकी कडाहिया तथा कलह एवं तापसोंके लिये तावे वर्तन बनवाकर विपुल अान पान खाद्य स्वाद्य बनवाकर अपने मित्र ज्ञाति आदियों को आमन्त्रित करूं । ' तरणं तस्स' इत्यादि ત્યાર પછી કાઇ ખીજે વખતે કુટુ'ખ જાગરણ કરતા કરતાં તે સેામિલ બ્રાહ્મણના હૃદચમા આ પ્રકારને આધ્યાત્મિક-આત્મ વિચાર ઉત્પન્ન થયે કે મે વ્રત આદિ કર્યા, ચનસ્ત ભ ખેડયે અને હું વાસણી નગરીના હુ ઊંચા કુળમા જન્મેલે બ્રાહ્મણુ છુ. મેં વારાણસી નગરીની બહાર ઘણા આનાના બગીચાથી માડીને પુલવાડી સહિત અનાવ્યા છે, હવે મારે માટે ચેગ્ય છે કે રાત વીતી ગયા પછી પ્રાત:કાલ થતાજ ઘણીજ લેઢાની કડાઇએ, કડછીએ આદિ તથા તાપસેાને માટે તાળાના વાસણ બનાવીને ખૂબ ખાવાપીવાના ખાદ્ય-સ્વાદ્ય પદાર્થા બનાવરાવીને મારા મિત્ર અને જ્ઞાતિમ એ આદિને આમંત્રણુ આપુ.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy