SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. ३ अङ्गतिगाथापतिवर्णनम् २२९. त्रेवात्र, गङ्गाकूलपद्स्य तत्स्थे लक्षणा बोध्या । यद्वा - गङ्गाकूलं वासत्वेनाऽस्याऽस्तीति 'अर्श आदित्वादच्प्रत्यये निष्पन्नोऽयं तेन कूलशब्दस्य नपुसकत्वेऽपि नेह पुस्त्वानुपपत्तिः । होत्रिका:= अग्निहोत्रिकाः, पोत्रिकाः = वस्त्रधारिणो वानप्रस्थाः, कौत्रिकाः = भूमिशायिनो वानप्रस्थाः, यज्ञयाजिनः = याज्ञिकाः, श्राद्धकिनः श्राद्धाः, स्थालकिनः=भोजनपात्रधारिणः, हुण्डिकाश्रमणाः=वानप्रस्थतापसविशेषाः दन्तोदूखलिकाः=दशनैश्चर्वयित्वा भोजनशीलाः, उन्मज्जकाः = उन्मज्जनमात्रेण ये स्नान्ति- उपरिष्टादेव स्नानं कुर्वन्ति ते तथा, सम्मज्जकाः = उन्मज्जनस्यैवासकृत् अनन्तर वह ब्राह्मण उन बर्तनोंको बनवाकर विपुल अशन पान खाद्य स्वाद्य तैयार कराकर अपने मित्र ज्ञाति बन्धुओं को आमं त्रित कर और उन्हें जिमाकर तथा उन्हें सम्मानित कर और उन्हीं मित्र - ज्ञाति - स्वजन बन्धुओंके सामने अपने ज्येष्ठपुत्रको कुटुम्बका भार देकर, अपने उन सभी मित्र -ज्ञांति-बन्धुओं से पूछकर मैं बहुतसी लोहेकी काहियों, कलछू और ताम्बेके बने हुए पात्रोंको लेकर जो गंगा तीरवासी वानप्रस्थ तापस है जैसे - होत्रिक = अग्निहोत्री, पोत्रिक=वस्त्रधारी वानप्रस्थ, कौंत्रिक = भूमिशायी वानप्रस्थ, यज्ञयाजी = यज्ञ करनेवाले, श्राद्धकी= श्राद्ध करनेवाले वानप्रस्थ, स्थाकलिनः = पात्र धारण करनेवाले, हुण्डिकाश्रमण = वानप्रस्थ तापस विशेष, दन्तोदूखलिक = दांत से केवल चबाकर खानेवाले, उन्मज्जक = उन्मज्जन मात्र से स्नान करनेवाले, अर्थात् पानी डालकर स्नान करनेवाले, सम्मज्जक चार बार हाथसे પછી તે બ્રાહ્મણે તે પ્રમાણે વાસણ અનાવરાવી ખૂબ ખાનપાન ખાદ્ય—સ્વાદ્ય તૈયાર કરાવી પોતાના મિત્ર અને જ્ઞાતિખ એને આમ ત્રણ આપ્યુ ને જમાડયા તથા તેમનુ સન્માન કરી તે મિત્ર–જ્ઞાતિ-સ્વજન ખએની સામે પેાતાના માટા પુત્રને બેલાવી કુટુબેને ભાર તેના ઉપર નાખી, પેાતાના તે સઘળા મિત્ર જ્ઞાતિ અને પૂછી હું ઘણી લેાઢાની કડાઇએ, કડછીએ તથા તાંબાના બનેવેલા વાસણા લઈને જે गुणा तीरे वसना। वानप्रस्थ तापस छे वा होत्रिक = अग्निहोत्री, पौत्रिक= वस्त्रधारी वानप्रस्थ, कौत्रिक=लूभिशायी वानप्रस्थ, यज्ञयाजी = यज्ञ ४२वावाणा, श्राद्धकी श्राद्ध ४२वावाणा वानप्रस्थ, स्थालकी यात्र धारण ४२वावाजा, हुंडिका = श्रम वान अस्थ तापस विशेष दन्तोदूखलिक = हातवडे ठेवण यावीने भावावाजा, उन्मज्जक== उन्मळून भात्रथी स्नान उरवावाजा अर्थात् पाणी नाणीने स्नान उरवावाणा, संमज्जक= वार वार,डाथेथी पाएलीने उछाणीने नडावावाणा, निमज्जक = पाएशीमा डूगडी भारी नाह
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy