SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका, वर्ग ३ अ. ३ अङ्गतिगाथापति वर्णनम् २२७ गितावेहिं इंगालसोल्लियं कंदुसोल्लियं पिव अप्पाणं करेमाणा विहरंति । तत्थ णं जे ते दिसापोक्खिया तावसा तेसिं अंतिए दिसापोक्खियत्ताए पव्वइत्तए । पवइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि कप्पइ मे जावज्जीवाए छट्टे-छटेणं अणिक्खित्तेणं दिसाचकवालेणं तवोकम्मेणं उडू बाहाओ पगिज्झिय २ सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तएत्ति कट्ठ एवं संपेहेइ, संपेहित्ता कल्लं जाव जलंते सुबहु लोह जाव दिसापोक्खियत्तावसत्ताए पवइए । पवइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिण्हित्ता पढमं छट्रक्खमणं उवसंपजिनाणं० विहरइ ॥ ४ ॥ छाया-ततः खलु तस्य सोमिलस्य ब्राह्मणस्याऽन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये कुटुम्बजागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिकः यावत् समुदप्रयत-एवं खल्वहं वाराणस्यां नगया सोमिलो नाम ब्राह्मगः अन्यन्तब्राह्मणकुलप्रमतः, ततः खलु मया व्रतानि चीर्णानि यावद् यूपा निक्षिप्ताः। ततः खलु मया वाराणस्या नगर्या बहिवहव आम्रारामा यावत् पुष्पारामाश्च रोपितास्तच्छ्रेयः खलु ममेदानी कल्ये यावज्ज्वलति सुबह लोहकटाहकटुन्छ ताम्रीयं तापमभाण्ड घटयित्या विघुलनशनं पानं खायं वाचं नित्र ज्ञातिक आमन्त्र्य त मित्र-ज्ञाति -निजका विपुलेन अशन० यावत् सर मान्य तस्यैव मित्र० यावत ज्येष्ठ पुत्रं कुटुम्ने स्थापयित्वा तं मित्रजातियावत् आपृच्छय सुवहुं लौहकटाहकटुच्छुकं ताम्रोयं तापसभाण्डकं गृहीत्वा ये इमे गङ्गाकलाः वानपस्थास्तापसा भवन्ति तद्यथा-होत्रिकाः, कौत्रिकाः, यज्ञयाजिनः, श्राद्धकिनः, स्थालकिनः गृहीतभाण्डाः, हुण्डिकाश्रमणाः, दन्तोदूखलिकाः, उन्मज्जकाः, सम्मज्जकाः, निमज्ज काः, संप्रक्षालकाः, दक्षिणकूलाः, उत्तरकूलाः, शङ्खधमाः, कूलध्माः, मृगलुब्धकाः, हस्तितापमाः, उदण्डाः, दिशामोक्षिणः, वल्कबामसः, विलवामिनः, जलवासिनः, वृक्षमूलकाः, अम्बुभक्षिणः, वायुभक्षिणः, शेवालभक्षिणः, मृलाहाराः, कन्दाहाराः, त्वगाहाराः, पत्राहाराः, पुप्पाहारा:, फलाहाराः, बीजाहाराः, परिशटितकन्दमूलत्वपत्रपुष्पफलाहाराः, जलाभिषेककठिनगात्रभूताः, आताप
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy