SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २२६ निरयावलिका मूत्रे मूलम्-तएणं तस्स सोमिलस्स माहणस्स अण्णया कयाइ पुञ्चरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्त अयमेयारूवे अज्झथिए जाव समुपज्जित्था-एवं खलु अहं वाणारसीए णयरीए सोमिले नामं माहणे अचंतमाहणकुलप्पसूए, तए णं मए वयाइं चिण्णाइं जाव जूवा णिकिवत्ता, तए णं मए वाणारसीए नयरीए बहिया बहवे अंबारामा जाव पुप्फारामा य रोवाविया, तं सेयं खलु ममं इयाणि कलं जांव जलंते सुबहुं लोहकडाहकडुच्छ्यं तंबियं तावसभंडं घडावित्ता विउलं असणं पाणं खाइमं साइमं मित्तनाइ० आमंतित्ता तं मित्तनाइणियग विउलेणं असण० जाव संमाणित्ता तस्सेव मित्त जाव जेट्रपुत्तं कुटुंबे ठावेत्ता तं मित्तनाइ जाव आपुच्छित्ता सुबहुं लोहकडाहकडुच्छयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूला वाणपत्था तावसा भवंति-तं जहा होतिया पोतिया कोनिया जन्नई सडूई थालई हुंबउटा दंतुक्खलिया उम्मज्जगा संमज्जगा निमजगा संपक्खालगा दक्षिणकूला उत्तरकूला संखधमा कूलधमा मियलुद्धया हत्थितावसा उदंडा दिसापोक्खिणो बकवासिणो बिलवासिणो जलवासिणो रूक्खमूलिया अंबुभक्खिणों वायुभक्खिणो सेवालभक्खिणी मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभूया आयावणाहिं पंचवृन्दोके समान नीलिमा युक्त, एवं पत्रित, पुष्पित, और फलित होकर वे हरे भरे होने के कारण अत्यन्त शोभायमान दीखने लगे ॥ ३ ॥ સ ગોપિત થઈ પૂર્ણ રૂપમાં બગીચા થઈ ગયા લીલા, લીલીછમ કાન્તિવાળા, પાણીથી ભરેલા મેઘવૃન્દ (વાદળા ) હેય તેવા ઘનીભૂત રંગવાળા, પત્રે તથા પુષ્પોવાળા અને ફળવાળા હોવાથી તથા હરિયાળા હોવાથી બહુ શોભાયમાન દેખાવા લાગ્યા.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy