SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २११ सुन्दरबोधिनी टीका वर्ग ३ अ. १ अङ्गतिगाथापति वर्णनम् ततः खलु सोऽङ्गतिर्गाथापतिः अस्याः कथायाः = ' पुरुषादानीयः पार्श्वनाथः प्रभुश्च कोष्ठके समवसृतः' इति वार्तायाः - लब्धाथः = ज्ञातनान्तः सन् हृष्टः प्रमुदितः यथा कार्तिकश्रेष्ठी तथा निर्गच्छति यावत् पर्युपास्ते= पार्श्वनाथं प्रभुं सेवते स्म । धर्म = श्रुतचारित्रलक्षण श्रुत्वा = कर्ण पथे कृत्वा, निशम्य = हृदि समवधार्य देवानुप्रिय ! = हे भगवन् ! यत् नवरं = केवल ज्येष्ठपुत्रं रक्षकतया कुटुम्बे स्थापयामि, ततः खलु अहं देवानुप्रियाणामन्तिके यावत् प्रव्रजामि = संयमं गृह्णामि, यथा भगवत्यङ्गोक्तो गङ्गदत्तस्तथा प्रत्रजितो यावच्छब्देन - स हि - 'किंपाकफलोत्रमं मुणियविसयसोक्खं जलबुब्बुयसमाणं कुसग्गविंदुचंचलं जी - त्रियं नाऊणमधुवं चत्ता हिरण्णं विउलघणकणगरयणमणिमोत्तिय संखसिलप्पवालरत्तरयणमाइयं त्रिच्छड्डुइत्ता दाणं दाइयाणं परिभाइत्ता अगाराओ अणगारियं पत्रइओ जहा तहा अंगईचि गिनायागो परिचय सव्वं पत्रइओ जाओ य पंचसमिओ तिगुत्तो अममो अचिणो गुतिंदिको ' इत्येवं संग्राद्यम् । एतच्छाया च-स किंपाकफलोपमं ज्ञात्वा विषयसौख्यं जलबुद्बुदसमानं कुशाग्रबिन्दुचञ्चलं उसके बाद वह अङ्गति गाथापति भगवान पार्श्वनाथके आनेका वृत्तांत सुनकर हृष्ट होकर कार्तिक सेठके समान निकला । पार्श्वनाथ प्रभुके पास जाकर उसने उनकी सेवा की, और भगवान पार्श्वनाथके द्वारा उपदिष्ट श्रुत चारित्र लक्षण धर्मको सुना, और उसे अपने हृदयमें अवधारित किया। उसके बाद उसने हाथ जोडकर प्रार्थना की - हे भगवन् ! मैं अपने बड़े लडकेको कुटुम्बका भार देकर बाद में आपके पास संयम ग्रहण करना चाहता हूँ । अनन्तर वह भगवती अमें उक्त गंगदन्तके समान ही विषय सुखकों किंपाक फलके सदृश जानकर जीवनको ज़ल बुदबुद तथा कुशके अग्र भाग में स्थित जल ત્યાર પછી તે અગતિ ગાથાપતિ ભગવાન પાર્શ્વનાથના આવવના વૃત્તાન્ત સાભળી દૃષ્ટ ઈ કાર્તિક શેઠની પઠે નીકળ્યે પાર્શ્વનાથ પ્રભુની પાસે જઇ તેણે તેમની સેવા કરી તથા ભગવાન પાર્શ્વનાથ દ્વારા ઉપષ્ટિ શ્રચારિત્ર લક્ષણ ધર્મો સાભળ્યે, અને તે પોતના હૃદયમાં ધારણ કર્યાં ત્યાર પછી તેણે હાથ જોડીને પ્રાર્થના કરી-હે ભગવન્ ! હું મારા મેટા દીકરાને કુટુંબના ભાર સેપી દઇને આપની પાસે સયમ ગ્રહણ કરવા ઇચ્છા રાખુ છુ, ત્યાર પછી તેં ભગવતીસૂત્રમાં કહેલ ગંગદત્તની પંઢજ વિષય સુખને કપાક ફૂલની જેમ સમજી જીવનને પાણીના પરપોટા તથા કુશના અય ભાગમા રહેલા જલબિંદુ સમાન ચચલ અને અનિત્ય સમજીને તથા
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy