SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २१२ निरयावलिकामुत्रे जीवितं च ज्ञात्वाऽध्रुवं त्यक्त्वा हिरण्यं विपुल-धन- कनक - रत्न- मणि- मौक्तिकशह- शिला-मवाल - रक्तरत्नादिकं विमुच्य दानं दायिकानां परिमाज्य अगारतः अनगारितां मत्रजितः यथा तथा अङ्गतिरपि गृहनायकः परित्यज्य सबै पत्रजितो जातच पञ्चसमितः, त्रिगुप्तः, अममः, अकिञ्चनः गुप्तेन्द्रियः, इति । गुप्तब्रह्मचारी वभूत्र, नतः खलु अङ्गतिरनगारः पार्श्वस्यार्हतस्तथारूपाणां स्थवि राणामन्तिके सामायिकादीनि एकादशाद्गानि अवीत्य च बहुभिः चतुथ पष्ठाटम-दमद्वादशमासार्धमामक्षपणैरात्मान भावयन=वामयन् बहूनि वर्षाणि श्रा मण्यपर्यायं = मुनित्रतं पालयति पालयित्वा विराधिनश्रामण्यः =विराधितमृनिव्रतः, बिन्दु के समान चंचल एवं अनित्य समझकर और बहुतसा चांदी धन कनक रत्न मणि मौक्तिक शंख रत्न शिला प्रवाल रक्तरत्न आदिको छोडकर और दान देकर तथा सम्पत्तिके भागियोंको सम्पत्तिका भाग देकर बरसे निकल गङ्गदत्तके समान प्रव्रजित हो गये । प्रवज्या लेनेपर वे अङ्गति अनगार ईर्ष्या आदि पांच समितियोंसे समित मन आदि तीन गुप्तिसे गुप्त और ममत्व रहित एवं अकिञ्चनह्याभ्यन्तरपरिग्रहसे रहित और पाँच इन्द्रियोंको दमन करनेवाले अनगार हो गये, और गुप्त ब्रह्मचारी बने । उसके बाद अङ्गति अनगारने अर्हत् पार्श्व प्रभुके थारूप बहुश्रुत स्थविरोंके समीप सामायिक आदि ग्यारह अङ्गका अध्ययन किया । अध्ययन के बाद बहुत से चतुर्थ पष्ट अष्टम दशम द्वादश मासार्ध मास क्षपण रूप तपसे अपनी आत्माको भाविक करते हुए बहुत वर्षो तक चारित्र धाशु शाही, धन, सोनुं, उन, भणि (अवे-17), भोती, शुभ, शुसा, प्रवास, भुत (माओ) आह छोडी : - અને દાન દઈને તથા સપત્તિના ભાગીદારને સ પત્તિને ભાગ આપી પેાતાના ઘરથી નીકળી ગગદત્તની પેઠે પ્રત્રજિત થઇ ગયા. પ્રવ્રજ્યા લઇને તે અતિ અનગાર ઇર્યાં આદિ પાચ સમિતિએથી સમિત મન આદિ ત્રણ શુપ્તિથી ગુપ્ત તથા મમત્વ રહિત અને અકિંચનખાહ્ય-અભ્યતર પરિગ્રહથી રહિત તથા પાચે ઇન્દ્રિયેનું દમન કરવાવાળા અનગાર થઇ ગયા. તથા ગુપ્ત બ્રહ્મચારી અન્યા ત્યાર પછી અગતિ અનગારે અ`તુ પાર્શ્વં પ્રભુના તથારૂપ-મહુશ્રુત-વિજ્ઞાની પાસે સામાયિક આદિ અગીયાર અગાનું અધ્યયન કર્યું. અધ્યયન પછી ઘણા ચતુર્થ, પદ્મ, અષ્ટમ, દેશમ, દ્વાદશ, માસા ( નાં માસ ) માસ ક્ષમણ રૂપ અનેક તપથી પોતાના આત્માને ભાવિત કરતા ઘણા વર્ષાં સુધી ચારિત્ર પાલન કર્યું પણ ઉત્તર ગુજની
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy