SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ निरयावलिका सूत्रे २१० रिन्द्रो ज्योतीराजस्तस्मादेवलोकादायुःक्षयेण ३ न्युत्वा कुत्र गमिष्यति २१ गौतम ! महाविदेहे वर्षे सेत्स्वति५ । एवं वलु जम्बुः श्रमणेन निक्षेपकः ||२|| || इति प्रथमाध्ययनम् ॥ टीका- 'तेणं काळेणं' इत्यादि । तस्मिन काले तस्मिन् समये पार्श्वः = त्रिविंशः पार्श्वनामा तीर्थङ्करः, अर्हनचतुर्विधघातिकर्मनिवारकः केवलज्ञानकेवलदर्शनसम्पन्नः, पुरुषादानीय: = पुरुपै: = मुमुक्षुभिर्जनैः स्वकल्याणार्थमादीयत इति पुरुषादनीय:, यद्वा- पुरुषाणां मध्ये आढेयवचनत्वात् पुरुपादानीयः, आदिकरः = धर्मस्य आदिकरः, यथा महावीरः = चतुर्विंशस्तीर्थङ्करः, तथैव सर्वगुणसम्पन्नः, किन्तु पार्श्वप्रभुः नवहस्तोच्छ्रायः = नवहस्त परिमितशरीरः पोडशभिः श्रमणसाहस्त्रीभिः, अष्टात्रिंशद्भिः श्रमणीसहस्त्रैव युक्तः यावद ग्रामानुग्रामं विहरन कोष्टके = कोनामधाने समवसृतः = समागतः परिषत् निर्गता, पार्श्वतीर्थङ्करस्य धर्मdari श्रुत्वा स्वस्थानं गता । - A ' तेणं कालेणं ' इत्यादि-उस काल उस समय में पार्श्व प्रभु तेवीसवें तीर्थङ्कर ज्ञानावरणीय, दर्शनावरणीय, मोहनीय और अन्तराय इन चार घाति कर्मों के निवारक केवलज्ञान, केवलदर्शनसे युक्त, मुमुक्षुजनोंसे सेव्य अथवा पुरुषों के बीच में उनका वचन आदानीय ग्राह्य था इसलिये पुरुषादानीय, धर्मके आदिकर भगवान महावीरके समान -सभी गुणोंसे युक्त नौ हाथ उँचे शरीरवाले सोलह हजार श्रमण और अडतीस हजार मणियोंसे युक्त एक ग्रामसे दूसरे ग्राम तीर्थङ्कर परम्परासे विचरते हुए कोटक नामक उद्यानमें पधारे । जन समुदायरूप परिषद अपने २ स्थानसे धर्मश्रवण के लिये निकली । पार्श्वनाथ भगवानकी धर्मदेशना सुनकर अपने २ स्थान गयी । 'तेणं कालेणं' छत्याहि ते असे ते समये पार्टी अलु तेवीसभा तीर्थ और જ્ઞાનાવરણીય દશ નાવરણીય, મેહનીય તથા અતરાય એ ચાર ઘાતી કર્મોના નિવારક, કૈવલજ્ઞાન કેવલદર્શનથી યુકત, મુમુક્ષુ જનેાથી સેવ્ય, અથવા પુરૂષની વચમા તેમનું વચન આદાનીયગ્રાહ્ય હતુ. આથી પુરૂષાદાનીય, ધર્માંના આદિ કરવાવાળા ભગવાન હાવીર સમાન સર્વે ગુણેથી યુકત, નવ હાથ ઊંચા શરીરવાળા, સાજુંર શ્રમણ તથા ભાડત્રીસ હજાર શ્રમણિયેથી યુક્ત એક ગામથી ખીજે ગામ તીષ્કર પર પગથી વિચરતા વિચરતા કૈક નામના ઉદ્યાન (બાગ)મા પધાર્યા જૈન સમુદાય રૂપ પરિષદ પેત પેાતાના સ્થાનથી ધમ સાંભળવા માટે નીકળી, પ્રાર્શ્વનાથ ભગવાનની ધ દેશના સાંભળી શ્વેતપેાતાને સ્થાને ગઇ. 337 S
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy