SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी, टोका, वर्ग ३ अ. १ अङ्गतिगाथापति वर्णनम चंदस्त णं भंते ! जोइसिंदस्स जोइसरन्नो केवइयं कालं ठिई पन्नत्ता ? गोयमा! पलिओवमं वाससयसहस्समभहियं । एवं खल्लु गोयना ! चंदस्स जाव जोइसरन्नो सा दिव्वा देविडी० । चंदेणं भंते ! जोइसिंदे जोइसराया ताओ देवलोगाओ आउक्खएणं ३ चइत्ता कहिं गच्छिहिइ २? गोयमा! महाविदेहे वासे सिजिहिइ५ एवं खलु जम्बू ! समणेणं० निक्खेवओ ॥२॥ ॥पढमं अज्झयणं समतं ॥१॥ छाया-तस्मिन् काले तस्मिन् समये पार्थः खलु अर्हन् पुरुपादानीय आदिकरो यथा महावीरः, नवहस्तोच्छायः पोडशभिः श्रमणेसाहस्रीभिः, अष्टा-- त्रिंशद् यावत् कोष्ठ के समवसृतः, परिपत् निर्गता । ततः, खलु सः अङ्गतिर्नथापतिः अस्याः कथाया लब्धार्थः सन् हृष्टो यथा कार्तिकश्रेष्ठी तथा निर्गच्छति यापत पर्युपास्ते, धर्म श्रुत्वा निशम्य० यत् नवरं देवानुप्रिय ! ज्येष्ठपुत्रं कुटुम्बे स्थापयामि, ततः खलु अहं देवानुमियाणां यावत् प्रव्रजामि यथा गङ्गादत्तस्तथा प्रव्रजितो या पद् गुप्तब्रह्मचारी । ततः खलु स अगतिः अनगारः पार्श्वस्य अर्हतः नथारूपागां स्थविराणाम् अन्तिके सामायिकादीनि एकादशाङ्गानि अधीते, अधीत्य बहुभिश्चतुर्थ० यावद भावयन् बहूनि वर्षागि श्रामण्यपयाँयं पालयति पालयित्वा अर्धमासिक्या संले. खनया त्रिशद् भक्तानि अनशनया छित्वा विराधितश्रामण्यः कालमासे कालं कृत्वा चन्द्रावतंसके विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरिते चन्द्रो ज्योतिरिन्द्रतया उपपन्नः । ततः खलु स चन्द्रो ज्योतिरिन्द्रो ज्योतिराजः अधुनोपपन्नः सन् पंचविधया पर्याप्त्या पर्याप्तिभावं गच्छति, तद्यथा-आहारपर्याप्त्या शरीरपर्याप्त्या इन्द्रियपर्याप्त्या श्वासोच्छवासपर्याप्त्या भाषामन:पर्याप्त्या । चन्द्रस्य खलु भदन्त ! ज्योतिरिन्द्रस्य ज्योतीराजस्य कियत्काल स्थितिः मज्ञप्ता ? गौतम ! पल्योपमं वर्षशतसहस्राभ्यधिकम् । एवं खलु गौतम ! चन्द्रस्य यावत् ज्योतीराजस्य सा दिव्या देवऋद्धिः । चन्द्रः खलु भदन्त ! ज्योति
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy