SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका, वर्ग ३ अ. १ अङ्गतिगाथापति वर्णनम् મ્ पालनादिरूपयाऽपरिभूततया च संपन्नः समुज्ज्वलति - जगत्मसिद्धो भवतीति हेतुतावच्छेदकधर्मस्याऽऽढ्यता - दीप्त्यपरिभूततै तत्रितय समुदायनिष्ठस्यैकधर्मस्य सवान तृणारणिमणि - न्यायेन प्रत्यक्षानुमानाऽगमशब्देषु प्रत्येकं प्रमाजनकत्वमिव प्रत्येकमाढयतादीनां त्रयाणां समुज्ज्वलनहेतुता, किन्तु प्रकाशं प्रति तैलवर्यादिसमुदायवत् समुज्ज्वलनं प्रति आढ्यतादिसमुदायस्यैव हेतु तेति बोध्यम् । ततः खलु सोऽङ्गतिर्गाथापतिः श्रावस्त्यां नगयाँ यथा वाणिज्यग्रामे आनन्दो नाम गाथापतिः परिवसति तथैवायमपीत्यर्थः । तदेव स्पष्टयति- " नगर-निगम-राहू -सर-तळवर-माइंबिय - कोडुंबिय इत्रभ-सेट्ठि-संणावड - संत्थवाहाणं बहुसु कंजेसु य कारणेसु य मंतेसु य कुटुंबेस्रु यं गुज्जेनु य रहस् य निच्छएस य बवहारे सुय आपुच्छणिजे पापुच्छणिज्जे समस्म वियणं कुटुंबस मेढी पतागं आहारे, आलव चक्खु, मेढीभूए जाव सन्वकज्जवहारए या होत्था एतच्छाया-नगर निगम राजेश्वर तलवर - माण्डविक - कॉन्बिकेभ्यः श्रेष्ठि-सेनापनि सार्थवाहानां 15 षु कार्येषु च कारणेषु च मन्त्रेषु च कुटुम्बेषु च गुह्येषु च रहस्येषु च निश्वर्येषु च व्यवहारेषु च आपृच्छनीय: प्रतिपृच्छनीय: स्वस्यापि च खलु कुटुम्बस्य मेधिः, प्रमाणम्, आधार, आलम्बनं चक्षुः, मेत्रिभूतः यावत् सर्वकार्यवर्द्धक चापि अभवत् । तत्र-नगरम् = 66 “ पुण्यपापक्रिया विज्ञ, दयादानप्रवर्तकः । कलाकलापकुशलैः, सर्ववर्णैः समाकुलम् ॥ भाषाभिर्विविधाभिश्च युक्तं नगरमुच्यते । वह अङ्गति गाथापति राजा ईश्वर यावत् सार्थवाहो के द्वारा बहुत से कार्योंमें, कारणो ( उपायो) में, मन्त्र ( सलाह) में, कुटुम्बो में, पोमें, रहस्योमें, निश्चयो में और व्यवहारोमें एक बार पूछा जाता था । और वह अपने कुटुम्बका भी मेवि, प्रमाण, आधार आलम्बन चक्षु, मेघीभूत यावत् समस्त कार्योंको बढाने वाला था । यहाँ यावत् એ અગતિ ગાથાપતિને, રાજા, ઇશ્વર યાવત્ સા વાહે તરફથી ઘણા કાર્યાંમાં, अरशेो ( उपायो ) 'ग, मन्त्र ( सझाड )भा, हुटुम्णोभा, गुद्योभा, रोमा, निश्च ચેમા અને વ્યવહારમા એક વ॰ પૂછવામાં આવતુ હતુ, વારવાર પશુ પૂછવામા આવતુ હતુ અને તે પેાતાના કુટુબના પણ મેધિ, પ્રમાણુ, આધાર, આલેખન, ચક્ષુ, મેષીભૂત, યાવત્ બધા કાર્યોને આગળ વધારનારે હતા. ૨૬
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy