SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ निग्यावलिकाक्षेत्रे णादिलाभार्थ रूप्यादीनामधमर्णादिभ्यो नियोजनमा योगस्तस्य प्र=प्रकर्षेण योज नम् = उपाय चिन्तनं प्रयोगः, यहा - आयोगेन द्विगुणादिलिप्सया प्रयोगः =अधमर्णानां सविधे द्रव्यस्य वितरणमा योगप्रयोगः, स संप्रयुक्तः प्रवर्तितो येन तस्मिन वा संप्रयुक्तः = संलग्न यः स आयोगप्रयोगसप्रयुक्तः = नीत्या द्रव्योपार्जनमवृत्त इत्यर्थः । भक्त च पानं च मक्तपाने, विपुले च ते भक्तपाने विपुलभक्तपाने, वि= विशेषेण छर्दिते= भोजनावशिष्टे भक्तपाने यस्य स विच्छर्दितविपुल भक्तपानः, दीनेभ्यो दीयमानविपुल भक्तपान इत्यर्थः । दास्यथ वासाच गावच महिपाव गवेका: उरभ्राति दासीदामगोमहिपगवेलकाः, बहवच ते दासीदासगोमहि २०० 9 1 वेळा इतिहासगोमहिप वेळकास्ते प्रभूताः = मचुरायम्य स बहुदासीदास गांमपिगवेकप्रभूतः अत्र गवादिपदं स्त्रीगवादीनामप्युपलक्षकं, यहागोपदस्य= स्त्रीपुंगवयोरविशेषेण वाचकत्वादविशेध एव, महिप- गवेलक-शब्दयोश्च ' पुमान स्त्रिया ' इत्येकशेषान्महिण्यादीनामपि ग्रहणम् । बहुजनस्येति जातिविवक्षयैकवचनं संबन्ध सामान्ये च पष्ठी, तेन 'बहुजने ' - रित्यर्थी बोद्धव्यः, अत्र ' अपी' त्यस्ययोजनात् बहुजनैरपीति तत्रम्, अपरिभूतः = तत्परामवरहितः, यद्वा-क्त प्रत्ययार्थस्याऽविवक्षितत्वादपरिभवनीयः - बहुजनैरपि पराभवितुमशक्य इत्यर्थः । एपृकविशेषणेषु " अडे, दित्ते अपरिभू " एभिस्त्रिभिर्विशेपणैरङ्ग तिगाथापती प्रदीपष्टान्तोऽभिमतस्तथाहि - यथा प्रदीपस्तैलवर्तिभ्यां शिखया च संपन्न निर्वाते स्थाने सुरक्षितः प्रकाशमासादयति, एवमयमपि तैलवर्तिस्थानीयया आढ्यताऽपरपर्यायद्धय शिखाम्थानीययांदारतागम्भीरतादिरूपया दीत्या च संपन्नो निर्वातस्थानस्थानीयया सदाचारमर्यादाएक ही है, इस कारण तृणारणिमणि-न्याय से प्रत्यक्ष, अनुमान और आगम में प्रमाणनाक समान प्रत्येक (सिर्फ आढवता, सिर्फ दीप्ति, या सिर्फ अपरिभूतता ) को हेतु नहीं मानना चाहिए । जिस प्रकार आनन्द गाथापति धन धान्य आदिसे युक्त वाणिज्य ग्राममें निवास करता था । उसी प्रकार अङ्गति गाथापति भी श्रावस्ती नगरीमें निवास करता था । પ્રત્યક્ષ, અનુમાન અન આગમ શબ્દમાં પ્રમાણતાની પ પ્રત્યેકને ( માત્ર આયત, માત્ર દીપ્તિ, અથવા માત્ર અભૂિતતા-એ એકને) હેતુ માનવા નહ જે પ્રકારે માનદ ગાથાપતિ ધનધાન્ય આદિથી યુકત વાણિજય ગ્રામમાં નિવાસ કરતા હતા üવીજ રીતે અતિ ગાાતિ પશુ શ્રાવતી નગરીમાં નિવાસ કરતા હતા
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy