SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका अ. १ अङ्गति गाथापतेवर्णनम् १९९ वा 'जाव' यावत्-'ओ' आढयः, इत्यारभ्य 'अपरिभूए'-अपरिभूतः, इत्येतत्पर्यन्तोक्तसमस्तविशेषणविशिष्ट इत्यर्थस्तेन-'दित्ते, वित्थिन-विउल-भवणसयणा-ऽऽसणजाण-वाहणाइण्णे, बहुधण-बहुजायख्व-रयए, आओग-पओगसंपउने, विच्छड्डियविउलभत्तपाणे, बहु-दासी-दास-गो-महिस-गवेलयप्पभूए, बहुजणस्स' इत्येषां समन्त्रयः कर्तव्यः। एतच्छाया च-'दीप्तो विस्तीर्ण-विपुल -भवन-शयना-सन-यान-बाहनाऽऽकी? बहुधन-बहुजातरूप-रजत आयोगप्रयोग संप्रयुक्तो विच्छर्दितप्रचुरभक्तपानो बहुदासी-दास-गो-महिप-गवेलकप्रभूतो बहुजनस्य' इति । तत्र दीप्तः कीर्त्या उज्ज्वलः, विस्तीर्णानि=विस्तृतानि विपुलानि वहनि, भवनानि-गेहानि, शयनानि-तल्पानि, गादिइति "भाषा" प्रसिद्धानि आसनानि= पीठकादीनि, यानानि गाडीपभृतीनि,वाहनानि-अश्वादीनि, तैराकीर्णः व्याप्तः समुपेतो वा । बहु-विपुलं धनं मणिप्रभृति यस्य स बहुधनः, स चासो,बहु-विपुल जातरूपं सुवर्ण, रजत-रूप्यं यम्य स बहुजातरूपरजतश्च । आ-समन्ताद् योजन=द्विगु __ 'आढय, दीप्त, और अपरिभूत' इन तीन विशेषणोंसे अंगति गाथापतिके लिये दीपकका दृष्टान्त दिया जाता है, वह इस प्रकार है-जैसे दीपक, तेल, बत्ती और शिखा (लौ) से युक्त होकर वायुरहित स्थानमें सुरक्षित रहकर प्रकाशित होता है, वैसे ही अंगति गाथापति भी तेल और बत्तीके समान आढयता अर्थात् ऋद्धिसे, शिखाकी जगह उदारता गंभीरता आदिसे और दीप्तिसे युक्त होकर, वायु रहित स्थानके समान मर्यादाका पालन आदि रूप सदाचारसे तथा पराभवरहितपनसे संयुक्त होकर तेजस्विता धारण करता था। अतः आढयता दीसि और अपरिभूतता, इन तोनोमें रहनेवाला हेतुताऽवच्छेदक धर्म આઢય, દીપ્ત અને અપરિભૂત” એ ત્રણ વિશેષણોથી અગતિ ગાથાપતિને માટે દીપકનું દાત કહે છે, તે આ પ્રમાણે –જેમ દીપક, તેલ, દીવેટ અને શિખા (ઝાળ) થી યુક્ત થઈને વાયુરહિત સ્થાનમાં સુરક્ષિત રહી પ્રકાશિત થાય છે, તેમ અગતિ ગાથપતિ પણ તેલ અને દીવેટની પેઠે આઢયતા અર્થાત્ દ્ધિથી, શિખાની જગ્યાએ ઉદારતા ગંભીરતા આદિથી અને દીપ્તિથી યુકત થઈને વાયુરહિત સ્થાનની સમાન મર્યાદાના પાલન આદિ રૂપ સદાચારથી તથા પરાભવરહિત પણાથી સ યુકત થઈને તેજસ્વિતા ધારણ કરતા હતા. એ રીતે આવ્યતા દીપ્તિ અને અપરિભૂતતા, એ ત્રણેમા રહેલે હેતુસાચછેદક ધર્મ એક છે, તે કારણથી તૃણારણિમણિ ન્યાયે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy