SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मुन्दरिबोधनीटीका अ. १ चेटककूणिकयोः दूतद्वारासंवादवर्णनम् १४५ ___ मूलम्-तएणं से कूणिए राया इमोसे कहाए लद्ध ट्रे समाणे -एवं खलु वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्थि अटारसवंकं च हारं गहाय अंतेउरपरियालसंपरिवुडे जाव अजयं चेडयं रायं उवसंपजित्ता णं विहरइ, तं सेयं खल मम सेयणगं गंधहत्थिं अट्ठारसवकं च हारं आणेउं दूयं पेसित्तए, एवं संपेहेइ, संपेहिता दूयं सदावेइ, सदावित्ता एवं वयासीगच्छह णं तुमं देवाणुप्पिया ! वेसालि नयार, तत्थ णं तुमं ममं अज्जं चेडगं रायं करतल० वद्धावेत्ता एवं वयाहि-एवं खल्लु सामी ! कूणिए राया विन्नवेइ-एस णं वेहल्ले कुमारे कणियस्स रन्नो असंविदितेणं सेयणगं गंधहत्थिं अटारसवंक च हारं गहाय इह हव्वमागए, तए णं तुन्भे सामी! कणियं रायं अणुगिण्हमाणा सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं कणियस्स रन्नो पञ्चप्पिणह, वेहल्लं कुमारं च पेसेह । ____तए णं से दूए कणिएणं० करतल० जाव पडिसुणित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता जहा चित्तो जाव वद्धावित्ता एवं वयासी-एवं खलु सामी! कणिए राया विन्नवेइ-एस णं वेहल्ले कुमारे तहेव भाणियव्वं जाव वेहल्लं कुमारं च पेसेह । ___तए णं से चेडए राया तं दूयं एवं वयासी-जह चेव णं देवाणुप्पिया ! कणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए तहेव णं वेहल्ले वि कुमारे सेणिहाथी, अठारह लडीवाला हार ओर सभी प्रकारकी गृहसामग्री लेकर चम्पानगरीसे निकल वैशालीनगरीमें आये चेटकके पास पहुंचकर रहने लगा ।। ४०॥ પ્રકારની ગૃહ સામગ્રી લઈને ચ પાનગરથી નીકળી વૈશાલી નગરીમાં આર્ય અટકની પાસે પહાર રહેવા લાગ્યો. (૪૦)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy