SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १४६ - निरयावलिकासूत्रे यस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए सम ननुए, सेणिएणं रन्ना जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अटारसर्वके हारे पुवदिन्ने, तं जइ णं कूणिए राया वेहल्लस्स रजस्स य रटुस्स य जणवयस्स य अद्धं दलयइ तो णं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं कूणियस्स रन्नो पञ्चप्पिणामि, वेहल्लं च कुमारं पेसेमि । तं दूयं सकारेइ संमाणेइ पडिविसजेइ । तएणं से दूए चेडएण रन्ना पडिविसज्जिए समाणे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउग्धंट आसरहं दूरुहइ, दूरहित्ता वेसालिं नगरि मज्झं-मज्झेणं निन्गच्छइ, निग्गच्छित्ता सुहेहिं वसहिपायरासेहिं जाव वद्धावित्ता एवं वयासी-एवं खलु सामी! चेडए राया आणवेइ-जह चेव णं कणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए तं चेव भाणियव्वं जाव वेहल्लं च कुमारं पेसेमि, तं न देइ सामी! चेडए राया सेयणगं गंधहत्थि अटारसवंक च हारं, वेहल्लं नो पेसेइ ॥ ४१ ॥ छाया-ततः खलु स कणिको राजा अस्याः कथाया लब्धार्थः सन् 'एवं खलु चैहल्ल्यः कुमारो मम असंविदितेन सेचनकं गन्धहस्तिनमष्टादशचक्रं च हारं गृहीत्वा अन्तःपुरपरिवारसंपरितो यावद् आयकं चेटकं राजानमुप 'तएणं से कूणिए' इत्यादि उसके बाद जय यह समाचार राजा कूणिकको ज्ञात हुआ तो उसने विचार किया कि वैहल्यकुमार मुझसे पिना कुछ कहेसुने अपने अन्नापुर परिवारके सहित, सेननक गंधहस्ती अठारह लहीवाला हार और सभी प्रकारकी गृहसामग्रियों को लेकर राजा 'तएणं से कूणिए ' त्यादि ત્યાર પછી જ્યારે આ સમાચારની રાજ કણિકને ખબર પડી ત્યારે તેણે વિચાર કર્યો કે હુલ્ય કુમાર અને કઈ પણ કહ્યા-સાભળ્યા વગર જ પિતાના આ ત પુર પરિવાર સહિત સેચનક બંધ હાથી, અઢાર સરને હાર અને તમામ પ્રકારની
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy