SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ - १४४ निरयावलिकासूत्रे ण्डामत्रोपकरणमादाय चम्पाया नगर्याः प्रतिनिष्क्रम्य वैशाल्यां नगर्यामार्यक चेटकगजमुपसम्पय विर्तुम् । एवं संप्रेक्ष्य कूणिकम्य राज्ञोऽन्तराणि यावत् प्रनिजाग्रत् २ विहरति । ततः खलु स वैहल्यः कुमारः अन्यदा कदाचित् कूणिकम्य राज्ञोऽन्तरं जानाति, ज्ञात्वा सेचनकं गन्धहस्तिनमष्टादशवक्रं च हारं गृहीत्वा अन्तःपुरपरिवाग्सपरिवृतः राभाण्डामत्रोपकरणमादाय चम्पातो नगरीन: प्रतिनिष्कामति, प्रतिनिष्क्रम्य यत्रैव वैशाली नगरी नत्रैवोपागन्छति, उपागत्य वैशाल्यां नगयां मार्यक चेटकमुपसंपद्य विहरति ॥ ४० ॥ टीका-'तत्थणं चंकार' इत्यादि-महोदर एकमातकः । कनीयान् लघुभ्राता । अन्तःपुरपरिवारसंपरित: अन्तःपुरं-रानी, परिवारःखद्गरत्नादिकोशी वामदाम्याठि सेवकवर्गथ, नैः परितः युक्तः वैष्ठायसं-विधाय एव वैहायन्नम् गगनम्, गीकरः एवनमलित मळकणः 'फुहाग' इति भाणयाम्, शृङ्गाटक त्रिक-चतुक-चन्वर-महापथ-पथेषु-शनाटक-जलफलं 'सिंगाडा' इति भापायाम्, नत् त्रिकोणस्थानं, त्रिक-त्रिपथम्, चतुष्कम् चतुष्पयम्, महापथो राजमार्गः, पन्या सामान्यमार्गः, तेषु ! एप-कणिको राजा माम् आक्षेप्तुकामः राज्य मागरयाऽदित्यया मयि मृपादोपमारीपयितुकामः । सेचनक गन्धहस्तिनं ग्रहीतुकाम: बलादादातुकामः । अष्टादशवक्रं हारं च 'उपाले उकामे' आच्छेतुकामः-मम हस्तादाक्रष्टकामः अस्ति । शेपं मुगमम् ॥ १० ॥ न छोने उसके पहले ही मेचनक गंधहाथी और अठारह लडीवाला हार नया अन्तःपुर परिवार के साथ सभी गृलापकरण लेकर चम्पानगरीसे निकलकर अपने नाना चेटक राजाके पारन वैशालीनगरीमें जाकर रहै । ऐसा विचार करनेके पश्चात वह वैहल्यकुमार राजा कुणिककी अनुपस्थितिकी ताकमें रहता है। उसके बाद वह बैहल्ल्यकुमार एक समय कणिक राजाको अनुपस्थितिका मौका पाकर अपने अंत:पुर परिवार के साथ सेचनक પરિવાર સહિત ઘી તમામ વસ્તુઓ લઇને ચંપનગરીથી નીકળીને મારા નાના ચેટક રાજી એ વૈશાલી નગરીમાં જઈને , એ વિચૂર કરીને પછી તે વેલ્ય કુમાર રાજા કૃકિની અનુપસ્થિતિ-ગેર હાજરીની રાહ જોતા રદા કરે છે. ત્યાર પછી તે વડથ કુમાર એક સમય કૃથિક રાજની ગેરહાજરી જોઈ પિતાન, અંતઃપુર પરિવારની સાથે સેચન હાથી, અઢાર સર વાળે હાર અને તમામ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy