SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ . १४. निरयावलिका सूत्रे अप्येकिकाः शीर्षे स्थापयनि, अप्येकिकाः दन्तमुझले स्थापयति, अप्येकिकाः शुण्डया गृहीत्वा उर्ध्व वैहायममुद्हते, अप्ये किकाः शुण्डागता आन्दोलयति, अप्येकिकाः दन्तान्तरेषु नयति, अप्येकिकाः शीकरण स्नपयति, अप्येकिका अनेकैः क्रीडनकः क्रीडयति । ___ ततः खलु चम्पायां नगर्या शृङ्गाटक-त्रिक-चतुष्क-चत्वर-महापथ-पथेषु बहुजनोऽन्योऽन्यस्य एवमाख्याति यावत् प्ररूपयति-एवं खलु देवानुमियाः । घेहल्ल्यः कुमारः सेचन केन गन्धहस्तिनाऽन्तपुर० तदेव यावद् अनेकैः फ्रीडनकैः क्रोहयति तदेप खलु बेहल्ल्यः कुमागे राज्यश्रीफलं प्रत्यनुभवन् विहरति नो कूणिको राजा । ततः खलु तस्याः पद्मावत्या देव्या अस्याः कथायाः लब्धार्थायाः सत्या अयमेतद्रूपो यावत् समुदपद्यत-'एवं खलु वैहल्ल्यः कुमारः सेचनकेन उनमेंले किसी एकको पीठपर रखता है तो किसीको अपने कंधेपर; किसीको कुम्भस्थलपर रखता है तो किसीको अपने सिरपर, एवं किसीको अपने दन्ताशूलपर रखता है, और किसीको संउसे पकडकर उपर आकाशमें लेजाता है। इसी तरह किसी एकको मंटमें दपाकर झुलाता है, किसी एकको भपने दन्ताशुलके वीचमें अधरसे रखलेता है । तथा किसी एकको अपनी सूंउसे निकलते हुए फुहारोंसे स्नान कगता है ! एवं किसी एकको अनेक प्रकारकी क्रीडाभोंसे सन्तुष्ट करता है। यह वृत्तान्त नगर भरमें फैल गया, तथा बहुतसे मनुष्य गलियों, सचको भादि स्थान-स्थानपर आपसमें इस प्रकार वार्तालाप करने लगे-हे देवानुप्रियो ! बैहल्यकुमार सेघनफ गंधहस्तीके द्वारा ઉપર રાખે તે ઈને કાંધ ઉપર, કેઇને કુભસ્થળ ઉપર રાખે તે કાઈન પાતાના માથા ઉપર અને એ પ્રમાણે કોઈને પિતાના દતળ ઉપર રાખે તો કોઈને સૂઇથી પકડીને ઉપર આકારામાં લઈ જાય આવી રીતે કે ઇ-એકને સૂઢમાં દબાવીને હીંચકા ખવરાવે. કાઈને પોતાના દતશૂળની વચમાં અધરથી રાખી લે તથા તથા કોઈ–કને પોતાની સૂઢમાથી નીકળતા પુવાળ વડે સ્નાન કરાવે, તેમજ કાઈને અનેક પ્રકારની કીડાઓથી सतुष्ट ४२ छे. આ હકિકત આખા ગામમાં ફેલાઈ ગઈ તથા ઘણુ મનુષ્ય ગલિઓ સડકે આદિ અનેક ઠેકાણે કે પિત પિતામાં આવી રીતે વાર્તાલાપ કરવા લાગ્યા-“હે દેવાનુપ્રયે!
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy