SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका श्र. १ बैहल्ल्यस्य गन्धास्ती क्रीडा तेणेव उवागच्छइ उवागच्छित्ता वेसालीए नयरीए अजगं वेडयं रायं उवसंपजित्ता णं विहरइ ॥ ४० ॥ छाया-तत्र खलु चम्पायां नगयाँ श्रेणिकस्य राज्ञः पुनवेल्लनाया देव्या आत्मजः श्रेणिकस्य रामः सहोदरः कनीयान् भ्राता वैहल्ल्यो नाम कुमार आसीत् मकुमारयावत्सुरुपः । ततः खलु तस्य चेहल्ल्यस्य कुमारस्य श्रेणिकेन राजा जीवता चैत्र सेचनको गन्धदस्ती अष्टारशवक्रो हारश्च पूर्वदत्तः । ततः ग्बल स वैहल्ल्यः कुमारः सेचनकेन गन्धहस्तिना अन्तःपुरपरिवारसंपरिकृतश्चम्पाया नगर्यां मध्यमध्येन निर्गच्छति, निर्गत्य अभीक्ष्णं२ गङ्गां महानदी मज्जनकम् अवतरति । ततः दल सेचनको गन्धहस्ती देवी: शुण्डया गृहाति, प्रहीत्वा अप्येकिकाः कृष्टे स्थापयति, अप्यकिकाः स्कन्धे स्थापयति, भप्येकिकाः कुम्भे स्थापयति 'तस्थगं चंपाए' इत्यादि उस चम्पानगरीमें श्रेणिक राजाका पुत्र, रानी चेतनाका आत्मज, राजा इणिकका सहोदर छोटा भाई घेहल्य नामका कुमार था, जो कि सुकुमार धावत् सुरूप था । उस वैहल्ल्य कुमारको राजा श्रेणिरूने अपनी जीवितावस्थामें ही सेवनक नामका गन्ध हाथी और अहारह लडीयाला हार दिया। एक दिन वह चैहल्ल्थ कुमार सेवनफ गंध हाथीपर बहकर भपने अन्तःपुर परियारके साथ चम्पानगरीके मध्यसे निकला, निकलकर गंगानदीमें बारबार स्नान करने के लिए भगतरित सुआ। तत्पश्चात् वह सेचनक हाथी पेरल्यमी रानीयोंको अपनी सुंडसे पकडकर 'सत्याणं चंपार' त्याह તે ચંપાનગરીમા શહિક રાજાને પુત્ર, રાણી રેલવનાને આત્મજ (દીકર) રાજા કૃષિકને સહોદર નાનેઈ વૈશ્ય નામ કુમાર હતા કે જે સુકુમાર અને રૂપ હતું તે વહુથ કુમારને રાજા શ્રેણિકે પોતાની જીવિત અવસ્થામાં સેચનક નામને ગંધહાથી તથા અઢાર સરવાળે હાર દીધા હતે એક દિવસ તે વૈહલ્યકુમાર સેચનક ગંઘહાથી ઉપર ચડીને પિતાના અતઃપુર પરિવાર સાથે ચ પાનગરીના મધ્યભાગમાં થઈને નીકળે, નીકળીને વાર વાર ગંગાનદીમાં સ્નાન કરવા માટે ઉતર્યા ત્યાર પછી તે સેચનક હાથી વૈદ્યની રાણીઓને પિતાની સૂ૦માં પકડીને તેમાથી કોઈ–એકને પિતાની પીઠ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy