SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १२० निरयावलिका सूत्रे चेल्लनां देवीम् अपहनमनःसंकल्पा यावत् ध्यायन्तीम् आर्तध्यानं कुर्वन्तीं पश्यति, दृष्ट्वा चेल्लनाया देव्याः पादग्रहणं करोतिन्चरणौ वन्दते, कृत्वा चरणवन्दनं विधाय चेलनां देवीमेवमवादी-हे अम्ब ! किं खलु-किमर्थ तब न तुष्टिः न सन्तोपः वा अथवा नोत्सवः =न चित्तोल्लासः, वा न हर्पः = न प्रमोदः, नानन्दा-न मुखम्, यदहं खलु स्वयमेव महता राज्याभिषेकेण विशालराज्यश्रियं कुर्वन्=पालयन् विहरामिविचरामि ॥ ३८ ॥ मूलम्-तएणं सा चेल्लणा देवी कूणियं रायं एवं वयासीकहाणं पुत्ता ! ममं तुट्टी वा उस्सए वा हरिसे वा आणंदे वा भविस्सइ ? जं णं तुमं सेणियं रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरतं नियलवंधणं करिता अप्पाणं महया रायाभिसेएणं अभिर्सिचावेसि । तएणं से कुणिए राया चेल्लणं देवि एवं वयासी-घाएउकामेणं अम्मो ! मम सेणिए राया, एवं मारेउ, बंधिउं, निच्छभिउकामए णं अम्मो ! ममं सेणिय राया, तं कहणणं अम्मो मम सेणिए राया अञ्चतनेहाणुरागरत्ते ? । तएणं सा चेल्लणा देवी कूणियं कुमारं एवं वयासी-एवं खलु पुत्ता ! तुमंसि ममं गन्भे आभूए समाणे तिण्हं मासाणं उन्होंने अपनी माताको दीन हीन अवस्थामें आर्तध्यान करती हुई देखा । वह आर्तध्यान करती हुई चेल्लना देवोको चरणवन्दन करके बोले-हे जननि ! मैं अपने तेज-प्रतापसे महाराज्याभिषेकके साथ इस विशाल राज्यश्रीका उपभोग करता है तो क्या इसे देखकर तुम्हे मन्तोष नहीं हो रहा है, तुम्हारे चित्तमें न उल्लास है, न प्रमोद है और न सुख ही, इसका क्या कारण है ? ॥ ३८॥ ઉત્સુકતાની સાથે જલદી-જલદી આવ્યું. અને તેણે પોતાની માતાને દીન હીન અવસ્થામાં આર્તધ્યાન કરતી જોઈ તે આર્તધ્યાન કતી ચેલના દેવીના ચરણ વદન કરીને બે હે જનની ! પિતાના તેજ-પ્રતાપથી મહારાજ્યાભિષેકપૂર્વક આ વિશાલ રાયશ્રીનો ઉપગ કરી રહ્યો છું, તે શું આ જોઈને તેને સંતોષ થતું નથી? તારા મનમાં નથી ઉલાસ, નથી પ્રભેદ કે નથી સુખ આનુ શું કારણ છે? (૩૮)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy