SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ मुनीन्दरबो टीका अ. १ श्रेणिकवात्सल्यपरिचय वर्णनम् जाव सवालंकार-विभूसिए चेल्लणाए देवीए पायवंदए हव्वमागच्छइ। तएणं से कुणिए राया चेल्लणं देवि ओहय० जाव झियायमाणिं पासइ, पासित्ता, चेल्लणाए देवीए पायग्गहणं करेइ, करिता चेल्लणं देवि एवं वयासी-किं णं अम्मो ! तुम्हं न तुट्टी वा न ऊसए वा न हरिसे वा नाणंदे वा, जं णं अहं सयमेव रजसिरिं जाव विहरामि ? ॥३८॥ छाया-ततः खलु स कूणिको राजा अन्यदा कदाचित् स्नातः यावत् सर्वालङ्कारविभूपितश्चेलनाया देव्याः पादवन्दको हव्यमागच्छति ।। ततः खलु स कणिको राजा चेल्लनां देवीम अपहत० यावद ध्यायन्ती पश्यति, दृष्ट्वा चेल्लनाया देव्याः पादग्रहणं करोति, कृत्वा, चेल्लनां देवीमेवमवादीत्- िखलु अम्ब ! तब न तुष्टिा नोत्सवो वा न हो वा नानन्दो वा ? यत्खलु अहं स्वयमेव राज्यश्रियं यावद् विहरामि ।। ३८ ॥ टोका-'तएणं मे' इत्यादि-तनाराज्यप्राप्त्यनन्तरं स कणिको राजा अन्यदा कदाचित् कस्मिंश्चित्समये स्नानः यावत् सर्वालङ्कारविभूपितः चेल्लनाया देव्याः निजमातुः पादवन्दकाचरणौ वन्दितुं सहर्ष ससम्भ्रम हव्यं शीघ्रम् आगच्छति । ___ ततः आगमनानन्तरं खलु = निश्चयेन स कूणिको राजा निजमातरं बाद एक समय मौका पाकर कूणिकने राजा श्रेणिकको बन्धनमें डाल दिया और राज्याभिषेक कराकर अपने आप राजा बन गये ॥३७॥ 'तएणं से' इत्यादि इसके अनन्तर एक दिन वह राजा कूणिक सभी प्रकार के वस्त्र और अलङ्कारोसे सज्जित होकर अपनी माता चेल्लना देवीके चरण वन्दनके लिये हर्ष एवं उत्सुकताके साथ जल्दी २ आये, और પછી એક સમય તક જોઈન કૂણિક રાજા શ્રેણિકને બધનમાં નાખી દીધા અને રાજ્યાભિષેક કરાવી પિતે રાજા બની બેઠે (૩૭) तएणं से 'त्यादि * ત્યાર પછી એક દિવસ તે રાજા કૃણિક તમામ પ્રકારના વસ્ત્ર અને અલ કારોથી સજજત થઈ પિતાની માતા ચેલના દેવીના ચરણ–વદન માટે હવે અને
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy