SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ भेणिकराजमरणादिवर्णनम् ૨૨૪ बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउ भूएं-धन्नाओ णं ताओं अम्मयाओ जाव अंगपडिचारियाओ निरवसेसं भाणियव्वं जाव जाहे वि य णं तुमं वेयणाए अभिभूए महया जाव तुसिणीए संचिट्ठसि एवं खलु तव पुत्ता ! सेणिए राया अचंतनेहाणुरागते । तरणं से कूणिए राया चेल्लणाए देवीए अंतिए एयमटुं सोच्चा निसम्म चल्लणं देविं एवं वयासी दुहु णं अम्मो ! मए कयं, सेणियं रायं पिये देवयं गुरुजणगं अचंतनेहाणुरागरतं निलयबंधणं करतेणं, तं गच्छामि णं सेणियस्स रन्नो यमेव नियाणि छिंदामि तिकट्टु परसुहत्थगए जेणेव चारगसाला तेणेव पहारेत्थ गमणाए । तणं सेणिए राया कणियं कुमारं परसुहत्थगयं एज्जमाणं पासइ, पासित्ता एवं वयासी-एसणं कूणिए कुमारे अपत्थियपत्थिए जाव सिरिहिरिपरिवजिए परसुहत्थगए इह हव्वमागच्छइ । तं न नज्जइ णं ममं केणइ कुमारेणं मारिस्सइ त्तिकहु भीए जाब संजाय भए तालपुडगं विसं आसगंसि पक्खिवइ । तण से सेणिए गया तालपुडगविसे आसरांसि पक्खित्ते समाणे मुहुत्तंतरेणं परिणममाणंसि निप्पाणे निच्चि जीववि प्पजढे ओइन्ने । तरणं से कूणिए कुमारे जेणेव चारगसाला तेणेव उवागयं, सेणियं रायं निप्पाणं निञ्चिदं जीवविप्पजढं ओनं पास, पासित्ता, महया पिइसोएणं अप्फुण्णे समाणे परसुनियते विव चंपगवरपायवे वसत्ति धरणियलंसि सव्वंगेहिं संनिवडिए । तपणं से कूणिए कुमारे मुहुत्तंतरेण आसत्थे समाणे रोयमाणे, कंदमाणे, सोयमाणे, विलवमाणे, एवं वयासी अहो ૧૬
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy