SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ११२ निरयावलिकासत्रे श्रेणिकराजनिदेशानन्तरं 'खलु' वाक्यालङ्कारार्थः, सा श्रेणिकराजमहिपी 'चेल्लना' देवी श्रेणिकेन राजा एवम् पूर्वोक्तप्रकार प्रतिपालननिदेशम् उक्तानिवेदिता सती 'लज्जिता, स्वतः, वीडिता परतः, विट्ठा-उभयनो लज्जिता, देशी शब्दः, एते समानार्थकाः, यद्वा-'व्यलीके' ति छाया व्यलीका पतिप्रतिकृलाचरणेन सापराधा करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा श्रेणिकस्य राज्ञो-राजसम्बन्धिनम् एतम्दारकंपरिपालननिदेशरूपम्अर्थम्=पुत्ररक्षणनिदेशं प्रतिश्रृणोति-म्वीकरोति, स्वीकृत्य तं दारकं अनुपूर्वेण= यथावत् संरक्षन्ती संगोपयन्ती संवर्द्धयति-पालनपोषणादिना वृद्धि नयति ॥३४ ।। मूलम्-तए णं तस्स दारगस्स एगते उक्कुरुडियाए उज्झिञ्जमाणस्त अग्गं गुलियाए कुक्कुडपिच्छएणं दूमिया यावि होत्था, अभिक्खणं अभिक्खणं पूयं च सोणियं च अभिनिस्सवइ । तए णं से दारए वेयणाभिभूए समाणे महया महया सदेणं आरसइ । तएणं सेणिए. राया तस्स दारगस्स आरसितसदं सोचा निसम्म जेणेव से दारए तेणेव उवागच्छइ, उवागच्छित्ता त दारगं करतलपुडेणं गिण्हइ गिण्हित्ता तं अग्गं गुलियं आसयंसि पक्खिवइ, पक्खिवित्ता पूयं च सोणियं च इस प्रकार राजाके कहनेपर रानी, अपने इस अकर्तव्यपर स्वतः लज्जित हुई, 'राजा मेरे इस अकर्तव्य कर्मसे अपने मनमें क्या समजे होंगे?' ऐसा विचार कर राजासे लज्जित हुई, इस प्रकार रानी चेलना दोनों ही ओरसे बडी ही लज्जित हुई । पतिके प्रतिकूल आचरणसे रानीको अतिशय खेद और पश्चाताप हुआ। बाद वह हाथ जोडकर सविनय पुत्रपालनरूप राजाकी आज्ञाको स्वीकार कर बालकका भलीभाँति पालन करने लगी ॥ ३४ ॥ આ પ્રકારે રાજના કહેવાથી ઘણી પિતાને આ દુષ્કૃત્યથી સ્વત: લજિજત થઈ, “જા મારા આ દુષ્કૃત્યથી પિતાનાં મનમાં શું સમજ્યા હશે એમ વિચારીને રાજથી લજા પામી, આ પ્રમાણે બન્ને પ્રકારે બહુ લજિત થઈ પતિના વિરૂદ્ધ આચરણથી રાષ્ટ્રને અતિશય ખેદ અને પશ્ચાત્તાપ થયે બાદ હાથ જોડીને સવિનય પુત્રપાલનરૂપરાજાની આજ્ઞાને સ્વીકાર કરી બાળકનું સારી રીતે પાલન કરવા લાગી. (૩૪).
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy