SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनीटीका अ. १ श्रेणिकस्य उपालम्भः लया ज्वलन् सन् तं दारकं करतलपुटेन गृहाति गृहीत्वा यत्रैव चेलना देवी तत्रोपागच्छति उपागस्य चेल्लनां देवीम् उच्चावचामि: नानाप्रकाराभिः आक्रोशनाभिः=मानसिककोपैः आक्रोशति-तिरस्कारपूर्वकं क्रुध्यनि, आक्रुश्य पकुप्य उच्चावचाभिः नानाविधाभिः भर्त्सनाभिः दुर्वचनापमानः निर्भर्त्सयति परुषवचनैरपमानयति, निर्भय एवम् अनेन प्रकारेण उद्धर्षणाभिः-तर्जन्यादिदर्शनपूर्वकतिरस्कारैः, उद्धर्षयति-तिरस्करोति, उद्धर्ण्य एवम् अनुपदवक्ष्यमाणम् अवादीत्-हे देवि ! त्वं किमर्थं खलु मम पुत्रमेकान्ते उत्कुरुटिकायां दासचेटया समुज्झयसि ?, इति कृत्वा-उक्तरीत्या आक्रोशनादिकं विधाय चेल्लनां देवीम् उच्चावचशपथशापितां = नानाप्रकारकदेवगुरुधर्मादिशपथैः शापितां = प्रतिज्ञापितां करोति, कृत्वा, एवम् अमुना प्रकारेण अवादी-हे देवानुप्रिये ! , त्वम् एनं दारक अनुपूर्वेण क्रमेण संरक्षन्ती आपद्धयः, संगोपयन्तीवस्त्राच्छादनगर्भगृहप्रवेशनादिभिः क्षेमं प्रापयन्ती सवर्द्धय स्तन्यपानादिना वृद्धि मापय । ततः हुए और क्रोधसे जलते हुए वे उस बालकको हाथमें लेकर चलना रानीके पास पहुंचे, और अनेक प्रकारके आक्रोश शब्दोंसे रानीका तिरस्कार किया, अनेक प्रकारके कठोर शब्दोंसे भर्तीना की, तर्जनी आदि अंगुली दिखाकर बहुत अपमान किया और बोले-हे रानी ! किस लिये तूने मेरे इस पालकको दासी द्वारा उकरडीपर फिकवा दिया। इस तरह चेल्लना रानीको उलाहना देकर देव, गुरु, धर्म आदिकी शपथ देकर इस प्रकार बोले-हे देवानुप्रिये ! तुम इस वालककी आपत्तिसे रक्षा करी और वस्त्रसे ढांककर प्रसूतिगृहमें ले जाओ. जिस प्रकार यह सुखी रहे वैसा प्रयत्न करो और स्तनपान आदि कराकर इसका अच्छी तरह पालन-पोषण करो। તેઓ તે બાળકને હાથમાં ઉપાડી લઈને ચેલના રાની પાસે પહોંચ્યા અને અનેક પ્રકારના આકાશ શબ્દોથી રાણીને તિરસ્કાર કર્યો અનેક પ્રકારના કઠોર શબ્દોથી બનાદર કરી તર્જની આગળી દેખાડી બહુ અપમાન કર્યું અને કહ્યું–હે રાણ' શા માટે તે મારા આ બાળકને દાસી દ્વારા ઉકરડીએ ફેંકાવી દીધે આવી રીતે ચલના રાણીને ઠપકે આપી દેવ, ગુરૂ, ધર્મ આદિના સેગ દ આપી–આ પ્રમાણે બેલ્યા–હે દેવાનુપ્રિયે! તમે આ બાળકની આંપત્તિથી રક્ષા કરો અને વસ્ત્રથી ઢાકી પ્રસૂતિગૃહમાં લઈ જાઓ જેવી રીતે આ સુખી રહે તેવા પ્રયત્ન કરો તથા સ્તનમાન આદિ કરાવી તેને સારી રીતે પાલન-પોષણ કરો *
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy