SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका अ. १ कूणिकद्वयत्यागादि वर्णनम् आसएणं आमुसइ । तए णं से दारए निव्वुए निव्वेयणे तुसिणीए संचिटुइ । जाहे वि य णं से दारए वेयणाए अभिभूए समाणे महया महया सदेणं आरसइ ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवागच्छइ, उवागच्छित्ता, तं दारगं करतलपडेणं गिण्हइ, तं चेव जाव निव्वेयणे तुसिणीए संचिटुइ । तए णं तस्स दारगस्स अम्मापियरो तइए दिवसे चंदसूरदंसणियं करेंति, जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गुणनिप्फन्नं नामधिज करेंति, जम्हाणं अम्हं इमस्स दारगस्स एगंते उक्कुरुडियाए पज्झिज्जमाणस्स अंगुलिया कुक्कुडपिच्छएणं दूमिया, तं होउ णं अम्हं इमस्त दारगस्स नामधेनं 'कूणिए'। तए णं तस्स दारगस्स अम्मापियरो नामधिज्ज करेंति 'कूणिय'त्ति ॥ ३५ ॥ ___ छाया-ततः खलु तस्य दारकस्य एकान्ते उत्कुरुटिकायामुज्झ्यमानस्याऽग्राङ्गलिका कुक्कुटपिच्छकेन दूना चाऽप्यभूत्, अभीक्ष्णमभीक्ष्णं पूर्य च शोणितं चाभिनिस्स्रवति । ततः खलु स दारको वेदनाभिभूतः सन् महता महता शब्देन आग्सति । ततः खलु श्रेणिको राजा तस्य दारकस्याऽऽरसितशब्दं श्रुत्वा निशम्य यत्रैव स दारकस्त्रयोपागच्छति, उपागत्य, तं दारक करतलपुटेन गृह्णाति, गृहीत्वा तामग्रालिकामास्ये प्रक्षिपति, प्रक्षिप्य, पूर्य च शोणितं चास्येन आमृशति । ततः खलु स दारको निवृतो निवेदनस्तूष्णीकः संतिष्ठते । यदपि च खलु स दारको वेदनयाऽभिभूतः सन् महता-महता शब्देन आरसति तदाऽपि च खलु श्रेणिको राजा यत्रत्र सदारकस्तत्रैवोपागच्छति, उपागत्य त दारकं करतलपुटेन गृह्णाति, तदेव यावत् निर्वेदनस्तूश्णीकः संतिष्ठते। ततः खलु तस्य दारकस्याम्बापितरौ तृतीये दिवसे चन्द्रभूर्यदर्शनं कारयतः यावत् संपाप्ते द्वादशाहे दिवसे इममेतद्रूपं गुणनिष्पन्नं नामधेयं कुरुतः यस्मात् खलु अस्माकमस्य दारकस्य एकान्ते उत्कुरुटिकायामुज्जयमानस्या - लिका कुक्कुटपिच्छकेन दुमिता (कूगिता) तद् भवतु खलु अस्माकमस्य दारक ૧૫
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy