SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ६४ मन्दीसूत्र संघस्स चउठिवहस्स जं च परिमाणं, जिणमणपजव ओहिनाणी, सम्मत्त सुय नाणिणो य वाई, अणुत्तरगई य, उत्तरवेउव्विणो य मुणिणो, सिद्धिपहो जह देसिओ जच्चिरं च कालं, पाओवजत्तिया सिद्धा, गया जे जहिं जत्तियाई भत्ताई अणसणाए शिष्याः, गणाः, गणधराः, आर्याः, प्रवतिन्यः, संघस्य चतुर्विधस्य यच्च परिमाणं --जिनमनः पर्यवावधि ज्ञानिनः, समस्त श्रुतज्ञानिनश्च, वादिनः, अनुत्तरगतयश्च, उत्तरवैकुर्विणश्च मुनयो, यावन्तः सिद्धाः, सिद्धिपथो यथा देशितः, यावच्चिरं च कालं पादपोपगताः, ये यत्र यावन्ति भक्तानि छित्त्वा अन्तकृतो मुनिवरोत्तमास्तिमिरौतीर्थप्रवर्त्तनानि च, शिष्याः, गणाः, गणधराश्थ, आर्याः, प्रवत्तिन्यः, संघस्य चतुविधस्य यच्च परिमाणम् , जिनमनः पयवावधिज्ञानिन:-तत्र-जिना इति केवलिनः, मनः-पर्यवावधिज्ञाने येषां ते मनः पर्यवावधि ज्ञानिनः, जिनाश्च मनः पर्यवावधि ज्ञानिनश्चेति द्वन्द्वः, तथा-समस्तश्रुतज्ञानिश्च, वादिनः, अनुत्तरगतयश्च, उत्तरवैकुविणश्च, तथा यावन्तः सिद्धाः, यचिरं च कालं पादपोपगताः-तथा-यो यत्र यावन्ति भक्तानि छेदयित्वा अन्तकृतो मुनिवरोत्तमः, तिमिरौघविप्रमुक्तः-तिमिरम्उनकी प्रव्रज्या का, उनकी घोर तपस्या का, उनके केवलज्ञान की उत्पत्ति होने का, उनके तीर्थ प्रवर्तन का, उनके शिष्यों का, उनके गणों का उनके गणधरों का, उनकी आर्यायों का और आर्यायों के गच्छ की प्रवर्तिनियों का, उनके चतुर्विधसंघ के परिमाण का, केवलज्ञानियों का, मनः पर्ययज्ञा. नियों का, अवधिज्ञानियों का समस्त श्रुतज्ञानियों का, वादियों का, अनु तर विमानों में उत्पत्ति होने का, उत्तर वैक्रियलब्धिधारियों का तथा जितने सिद्ध हुए हैं उन का, तथा-जो जितने काल तक पादपोपगमन किये उस काल का, तथा जहां जितने अनशन कर के अन्तकृत केवली તેમની ઘેર તપસ્યાનું, તેમને કેવળજ્ઞાન પેદા થયાનું તેમના તીર્થપ્રવતનનું, તેમના શિષ્યોનું, તેમના ગણેનું તેમના ગણધરેનું, તેમની આર્થીઓનું, અને આર્યાઓના ગચ્છની પ્રવર્તિનીઓનું, તેમના ચતુર્વિધ સંઘનાં પરિમાણનું, કેવળ જ્ઞાનીઓનું, મન:પર્યય જ્ઞાનીઓનું, અવધિજ્ઞાનીઓનું, સમસ્ત શ્રુતજ્ઞાનીઓનું, વાદીઓનું, અનુત્તર વિમાનમાં ઉત્પત્તિ થવાનું, ઉત્તરકિય લબ્ધિધારિયેનું, તથા જેટલા સિદ્ધ થયાં છે તેમનું, તથા જે જેટલા કાળ સુધી પાદપિયગમન કર્યો તે કાળનું, તથા જેઓ જ્યાં જેટલાં અનશન કરીને અંતકૃત કેવળી થયાં છે,
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy