SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ बामन्द्रिका टीका-मूलप्रथमानुयोगवर्णनम्, छेइत्ता अंतगडे, मुणिवरुत्तमे तिमिरओघविप्पमुक्के मुक्खसुहमणुत्तरं च पत्ते, एवमन्ने य एवमाइभावा मूलपढमाणुओगे कहिया, से तं मूलपढमाणुओगे। ___ से किं तं गंडियाणुओगे? गंडियाणुओगे अणेगविहे पण्णत्ते, तं जहा-कुलगरगंडियाओ, तित्थयरगंडियाओ, चक्कवट्टिगंडियाओ, दसार गंडियाओ, बलदेवगंडियाओ, वासुदेवगंडियाओ, घविप्रमुक्ताः मोक्षसुखमनुत्तरं च प्राप्ताः, एवमन्ये च एवमादिभावा मूलपथमानुयोगे कथिताः, स एष मूलपथमानुयोगः । - अथ कोऽसौ गण्डिकानुयोगः ? गण्डिकानुयोगे कुलकरगण्डिकाः तीर्थकरगण्डिकाः, चक्रवत्तिगण्डिकाः, दशारगण्डिकाः, वलदेवगण्डिकाः, वासुदेवगण्डिकाः अज्ञानम् बुद्धिमलिनकारकत्वात् , तस्य ओघा सम्हस्ततो विप्रमुक्तः रहितः सन् , मोक्षसुखम् , कीदृशं मोक्षसुखम् ? इत्याह-अनुत्तरम् प्रधानं-पुनरागमन रहितत्वात् प्राप्तः । एवम् अनेन प्रकारेण अन्ये च अत इतरे च एवमादि भावा-एवं रूपा जीवादि पदार्थी मूलप्रथमानुयोगे कथिताः स एष मूलप्रथमानुयोगः। अथ कोऽसौ गण्डिकानुयोगः ? गण्डिकानुयोगे-एक वक्तव्यतार्थाऽधिकारानुगतावाक्यपद्धतयो गण्डिकास्तासामनुयोगोऽर्थकथनविधिण्डिकानुयोगः, तस्मिन् -कुलकरगण्डिकाः, अत्र कुलकराणां विमल वाहनादीनां पूर्व जन्मादीन्यभिहुए हैं, जो कि मुनिवरोमें उत्तम हैं, जिन्हों ने अज्ञान के समूह से रहित होकर अनुत्तर मोक्ष सुख को प्राप्त किया है उनका वर्णन किया गया है। तथा इन वर्णनों के अतिरिक्त और भी इसी तरह के जीवादिक पदार्थ भी इसमें कहे गये हैं । इस प्रकार यह मूलप्रथमानुयोग का स्वरूप है। फिर शिष्य पूछता है कि-हे भदन्त ! गण्डिकानुयोग क्या है ? જેઓ મુનિવરોમાં ઉત્તમ છે, જેઓ અજ્ઞાનના સમૂહથી રહિત થઈને અનુત્તર મોક્ષસુખને પામ્યાં છે, તેમનું વર્ણન થયું છે. તથા આ વર્ણન ઉપરાંત બીજા પણ આ જ પ્રકારના જીવાદિક પદાર્થનું પણ તેમાં વર્ણન કરાયું છે. આ પ્રકારનું આ મૂલપ્રથમાનુગનું સ્વરૂપ છે. . વળી શિષ્ય પૂછે છે—હે ભદન્તા ચંડિકાનુગનું શું સ્વરૂપ છે?
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy