SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ जानन्द्रिका टीका-पूर्वगतमेदवर्णनम्, ___ अथ तृतीयभेदमाह-से कि तं पुतगयं ' अथ किं तत् पूर्वगतम् ? इति । उत्तरयति-पूर्वगतं चतुर्दशविधं प्रज्ञप्तं, अयंभाव-तीर्थकृतो हि तीर्थ प्रवर्तनकाले गणधरेभ्यः सकलसूत्राधारकत्वेन पूर्व पूर्वगतं सूत्रार्थमेव भाषन्ते, तदनुगणधराः प्रथमं पूर्वगतमेव रचयन्ति, तत आचाराङ्गादिकम् । 'सव्वेसि आयारोपढमो ' इति तु क्रमन्यासमपेक्ष्य प्रोच्यते, अक्षररचनापेक्षया तु पूर्वगतश्रुतमेव प्रथमम् । तत्पूर्वगतश्रुतं चतुर्दशविधं कथितम् । तदेवाह-तद्यथा-प्रथमम् उत्पादपूर्वम्अत्र सर्व द्रव्याणां सर्वपर्यायाचोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता । अस्य पदपरिमाणमेका कोटिः। द्वितीयम्-अग्रायणीयम्-अत्र हि सर्वेषां ___ अब दृष्टिवाद के तीसरे भेद पूर्वगत का स्वरूप कहते हैं-से किं तं पुन्वगयं०' इत्यादि। शिष्य प्रश्न-पूर्वगत जो दृष्टिवाद का तीसरा भेद है उसका क्या स्वरूप है? ___ उत्तर-पूर्वगत चौदह प्रकार का है। तीर्थकर प्रभु तीर्थप्रवर्तन के समय गणधरों के लिये सर्वप्रथम सकल सूत्रों का आधार भूत होने से पूर्वगत सूत्रार्थ को हो प्ररूपणा करते हैं। बादमें गणधर भगवान सब से पहिले पूर्वगत सूत्र ही रचते हैं, पश्चात् आचारांग आदि। “सम्वेसि आयारो पढमो" ऐसा जो कहा जाता है वह क्रमन्यास को अपेक्षा से ही कहा गया जानना चाहिये। अक्षर रचना की अपेक्षा से तो पूर्वगत श्रुत ही सर्वप्रथम है । बादमें और अंग-आचारादिक हैं । पूर्वगत श्रुत के चौदह प्रकार ये हैं-उत्पादपूर्व १, अग्रायणीयपूर्व २, वीर्यप्रवादपूर्व स्वष्टियाना aln ले. "पूत" नु २१३५ १३ छ–“से किं तं पुव्वगयं ?" त्याle. શિષ્યને પૂછે છે-દષ્ટિવાદને જે ત્રીજો ભેદ “પૂર્વગત છે તેનું શું સ્વરૂપ છે? ઉત્તર-પૂર્વગત ચૌદ પ્રકારનું છે. તીર્થંકર પ્રભુ તીર્થપ્રવર્તનને સમયે ગણધરને માટે સૌથી પહેલા સકળ સૂત્રનું આધારભૂત હોવાથી પૂર્વગત સૂત્રાથની જ પ્રરૂપણ કરે છે, ત્યાર બાદ ગણધર ભગવાન સૌથી પહેલાં પૂર્વગત सूत्र २ये छ. त्या२ पछी माया माहि “ सव्वेसिं आयारो पढनो" समय કહેવામાં આવે છે તે કમળ્યાસની અપેક્ષાએ જ કહેલ માનવું જોઈએ. અક્ષર રચનાની અપેક્ષાએ તે પૂર્વગત મૃત જ સૌથી પહેલું છે. પછી બીજાં અંગ-આચાराय माहि. पूर्वात श्रुतना यौह २ छ-(१) त्याः , (२) मायणीय
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy