SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे द्रव्याणां पर्यायाणां जीवविशेषाणां च अग्रंपरिमाणं वर्ण्यते इत्यत इदं पूर्वमग्रायणीयम् । अत्र षण्णवति लक्षाणि पदानि सन्ति । तृतीयं-वीर्यवीर्यपवादम, अत्र कर्मसहितानां तद्रहितानां च जीवाजीवानां वीर्य प्रोच्यते इत्यतो वीर्यमवादमेतदुच्यते । अस्य पदपरिमाणं सप्ततिलक्षात्मकम् । चतुर्थम्-अस्ति नास्तिप्रवादम्यघल्लोके यथाऽस्ति यथा वा नास्ति अथवा-स्याद्वादाभिप्रायेण 'तदेवास्ति तदेव नास्ति' इत्येवं प्रवदति यत्तत् । अत्र पदपरिमाणं षष्टि लक्षात्मकम् । पञ्चमं ज्ञान३, अस्तिनास्तिप्रवादपूर्व ४, ज्ञानप्रवादपूर्व ५, सत्यप्रवादपूर्व ६, आत्मप्रवादपूर्व ७, कर्मप्रवादपूर्व ८, प्रत्याख्यानप्रवादपूर्व ९, विद्यानुप्रवादपूर्व १०, अवन्ध्यपूर्व ११, प्राणायुपूर्व १२, क्रियाविशालपूर्व १३, तथा लोकविन्दुसारपूर्व १४। उत्पादपुर्वमें समस्तद्रव्यों एवं उनकी पर्यायों की, उत्पादभाव को लेकर प्ररूपणा की गई है। इसके पदों का प्रमाण एक करोड़ है।।अग्रायणीय नाम के द्वितीय पुर्वमें समस्त जीवादिक द्रव्यों का, उनकी पर्यायों का और जीवविशेषों का परिमाण वर्णित हुआ है। इसके पदों का परिमाण छयान्नवे ९६ लाख है ।२। तीसरे-वीर्य प्रवाद पुर्वमें कर्म सहित एवं कर्मरहित जीवों का तथा अजीवों का वर्णन हुआ है । इसके पदों का परिमाण सत्तर ७० लाख है ।३। चौथे-अस्तिनास्ति प्रवादपुर्वमें स्यावाद सिद्धान्तानुसार यह बतलाया गया है कि लोकमें जो भी कुछ है वह किस अपेक्षा अस्तिरूप है और किस अपेक्षा नास्तिरूप है। इसके पदों का परिमाण ६० लाख है ४। पांचवे-ज्ञान प्रवाद पूर्व में मतिज्ञान पूर्व, (3) वीर्यवाहपूर्व, (४) मस्तिनास्तिप्रवाहपूर्व, (५) ज्ञानप्रवाहपूर्व, (8) सत्यप्रवाहपूर्व, (७) मात्मप्रवाहपूर्ण, (८) प्रवाहपूर्व (6) प्रत्याभ्यानप्रवाहपूर्व, (१०) विधानुप्रवाहपूर्व, (११) मध्यपूर्व, (१२) आयुपूर्व, (१३) छियाविशतपूर्व, (१४) तथा मिन्दुसा२पूर्व (१) प्रत्याभा સમસ્ત દ્રવ્યું અને તેમની પર્યાની ઉત્પાદ ભાવને લઈને પ્રરૂપણ કરેલ છે. તેના પદોનું પ્રમાણ એક કરોડ છે. (૨) અગ્રાયણીય નામના બીજાં પૂર્વમાં સમસ્ત જીવાદિક દ્રવ્યનું, તેમની પર્યાનું, અને જીવવિશેષનું પ્રમાણ વર્ણવ્યું छ, तभा छन्नु साम (८६०००००) पहा छ. (3) जीत पायप्रवाह भी કર્મ સહિત અને કર્મ રહિત છનું તથા અજીનું વર્ણન થયું છે. તેમાં (૭૦) સીત્તર લાખ પદે છે. (૪) ચેથા અસ્તિનાસ્તિ પ્રવાદ પૂર્વમાં સ્યાદ્વાદ સિદ્ધાંન્તાનુસાર એ બતાવ્યું છે કે લોકમાં જે કંઈ પણ છે તે કઈ અપેક્ષાએ નાસ્તિરૂપ છે અને કઈ અપેક્ષાએ અતિરૂપ છે. તેમાં સાઈઠ (૬૦) લાખ પદે છે.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy