SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे से किं तं पुवगए ? पुव्वगए चउद्दसविहे पण्णत्ते, तं जहाउप्पायपुव्वं १, अग्गाणीयं २, वीरियं ३, अत्थिनत्थिप्पवायं ४, नाणप्पवायं ५, सच्चप्पवायं ६, आयप्पवायं ७, कम्मप्पवायं ८, पच्चक्खाणप्पवायं ९, विजाणुप्पवायं १०, अवंझं ११, पाणाऊ १२, किरियाविसालं १३, लोगबिंदुसारं १४ । ___ अथ किं तत् पूर्वगतम् ? पूर्वगतं चतुर्दशविधं प्रज्ञप्तम् , तद्यथा-उत्पादपूर्वम् १, अग्रायणीयम् २, वीर्यम् ३, अस्तिनास्तिप्रवादम् ४, ज्ञानप्रवादम् ५, सत्यप्रवादम् ६, आत्मप्रवादम् ७, कर्मपवादम् ८, प्रत्याख्यानपवादम् ९, विद्यानुप्रवादम् १०, अवन्ध्यं ११, प्राणायुः १२, क्रियाविशालं १३, लोकविन्दुसारम् १४ । उत्पादपूर्वस्य खलु दशवस्तूनि, चत्वारि चूलिकावस्तूनि प्रज्ञप्तानि १, अग्रायणीयपूर्वस्य परिपाटया ऋजुमूत्रादीनि द्वाविंशतिः सूत्राणि संग्रह १, व्यवहार २, ऋजुमूत्र ३, शब्दादि ४, नय चतुष्कयुक्तानि सन्तीति । एवमेव सपूर्वापरेण-पूर्वापरसंकलनया अष्टाशातिः सूत्राणि भवन्तीत्याख्यातम् । उपसंहन्नाह-' से तंसुत्ताई ' तान्येतानि सूत्राणि-त्वज्जिज्ञासितानि सूत्राण्येतान्येवेति ॥ २ ॥ व्यवहारनय, ऋजुसूत्रनय एवं शब्दादिनय ये चार नय हैं। जिनसिद्धान्तसूत्र परिपाटी के अनुसार ये बाईस सूत्र इन चार नयों वाले हैं, ऐसी मान्यता स्व सामयिक है। इस तरह इन सब मान्यताओं के अनुसार सूत्रके अट्ठासी प्रकार हो जाते हैं। छिन्नच्छेदनय, अच्छिन्नच्छेदनय, चतुकनय और त्रिनय, इन चारोंमें छिन्नच्छेदनय और चतुष्कनय ये दोनों स्वसिद्धान्त-जिनसिद्धान्त संमत हैं, अच्छिन्नच्छेदनय, आजीवक संमत है और त्रिनय, त्रैराशिक-संमत है। ये सब सूत्र हैं, अर्थात् यह दृष्टिवाद के दुसरे सूत्र नाम के भेद का स्वरूप है ॥२॥ નય અને શબ્દાદિનય એ ચાર નય છે. જૈન સિદ્ધાન્ત સૂત્રની પરમ્પરા પ્રમાણે તે બાવીસ સૂત્ર આ ચાર નવાળાં છે, એવી માન્યતા સ્વસામાયિક છે. આ રીતે એ બધી માન્યતાઓ પ્રમાણે સૂત્રના અઠયાસી (૮૮) પ્રકાર થાય છે. છિન્નદનય, અછિન્ન છેદનય, ચતુષ્કનય અને ત્રિનય એ ચારેમાં છિનચ્છેદનય, અને ચતુર નય એ બને સિદ્ધાંત-જૈન સિદ્ધ તે સંમત છે, અછિન્નચ્છેદનય, આ વસંમત છે, અને ત્રિનય વૈરાશિકસંમત છે. એ બધાં સૂત્ર છે, એટલે दृष्टिवाना मीत 'सूत्र' नामना सन २१३५ छे. (२)
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy