SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ पानचन्द्रिका टीका-सूत्रमेदवर्णनम्. सोवत्थियावत्तं ११, नंदावत्तं १२, बहुलं १३, पुढापुढे १४, वियावित्तं १५, एवंभूयं १६, दुयावत्तं १७, वत्तमाणपयं १८, समभिरूढं १९, सव्वओभदं २०, पस्सासं २१, दुपडिग्गहं २२; इच्चेइयाई बावीसं सुत्ताई छिन्नच्छेयनइयाणि ससमयसुत्तपरिवाडीए, इच्चेइयाइं बावीसं सुत्ताइं अच्छिन्नच्छेयनइयाइं आजीवियसुत्तपरिवाडीए, इच्चेइयाइं बावीसं सुत्ताइं तिगणइयाइं तेरासियसुत्तपरिवाडीए, इच्चेइयाइं बावीसं सुत्ताई चउकनइयाई ससमयसुत्तपरिवाडीए। एवामेव सपुव्वावरेणं अट्ठासीई सुत्ताइंभवंतित्तिमक्खायाइं, से तं सुत्ताई ॥२॥ नन्दावर्तम् १२, बहुलम् १३, पृष्टापृष्टम् १४, व्यावर्त्तम् १५, एवंभूतम् १६, द्विकावर्तम् १७, वर्तमानपदम् १८, समभिरूढम् १९, सर्वतोभद्रम् २०, प्रशिष्यम् २१, दुष्प्रतिग्रहम् २२, इत्येतानि द्वाविंशतिः सूत्राणि छिन्नच्छेदनयिकानि स्वसमयसूत्रपरिपाटया, इत्येतानि द्वाविंशतिः सूत्राणि अच्छिन्नच्छेदनयिकानि आजीविकसूत्रपरिपाट्या, इत्येतानि द्वाविंशतिः सूत्राणि त्रिनयिकानि राशिकसूत्रपरिपाटया, इत्येतानि द्वाविंशतिः सूत्राणि चतुष्कनयिकानि स्वसमयसूत्रपरिपाटया। एवमेव सपूर्वापरेण अष्टाशीतिः सूत्राणि भवन्तीत्याख्यातानि । तान्येतानि सूत्राणि ॥२॥ अथ द्वितीयं भेदमाह-अथ कानि तानि सूत्राणि ? इति । उत्तरयति-सूत्राणि= सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि द्वाविंशतिः द्वाविंशतिसंख्यकानि प्रज्ञप्तानि, तद्यथा-ऋजुसूत्रम् १, परिणतापरिणतम् २, बहुभङ्गिकम् ३, विजयचरितम् ४, अनन्तरम् ५, परम्परम् ६, आसानम् ७, सयूथम् ८, संभिन्नम् ९, यथावादम् १०, शिष्यप्रश्न-हे भदन्त ! दृष्टिवाद का जो द्वितीय भेद सूत्र है उसका क्या स्वरूप है? उत्तर-सूत्र बाइस प्रकार का है, वे प्रकार ये हैं-ऋजुसूत्र १, परितापरिणत २, बहुभंगिक ३, विजयचरित ४, अनंतर ५, परंपर ६, શિષ્ય પૂછે છે—હે ભદન્ત! દષ્ટિવાદને જે બીજે ભેદ “સૂત્ર” છે તેનું શું २१३५ छ ? उत्तर-सूत्रीय प्रमाणे मावीस (२२) ४२॥ छ-(१) #सूत्र, (२) परियतापरित, (3) महुल 1ि5, (४) विययरित, (५) मनत२,
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy