SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ ६३० नन्दीस्त्र से किं तं सुत्ताइं ? सुत्ताइं बावीसं पन्नत्ताई, तं जहा-उज्जुसुयं १, परिणयापरिणयं, २ बहुभंगियं ३, विजयचरियं ४, अणंतरं ५, परंपरं ६, आसाणं ७,सजूहं ८, संभिण्णं ९,आहव्वायं १०, षट् चतुष्कनयिकानि, सप्त त्रैराशिकानि तदेतत् परिकम ॥१॥ अथ कानि वानि सूत्राणि ? सूत्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा-ऋजुकं १, परिणतापरिणतम् २, बहुभङ्गिकम् ३, विजयचरितम् ४, अनन्तरम् ५, परम्परम् ६, आसानम् ७, सयूथम् ८, संभिन्नम् ९, यथावादम् १०, सौवस्तिकावतम् ११, शिकानि-त्रैराशिकाभिमतानि । आजीविका एव त्रैराशिका उच्यन्ते, यतस्ते सर्व व्यात्मकमिच्छन्ति । तन्मते जीवोऽजीवो जीवाजीवः, लोकोऽलोको लोकालोकः, सत् असत् सदसत्-इत्येवमादि । तथा नयचिन्तायामपि त्रिविधं नयमिच्छन्ति, तद्यथा-द्रव्यार्थिकनयः, पर्यायार्थिकनयः, उभयार्थिकनय इति । एतानि सप्त परिकर्माणि पूर्वापरसंकलनया त्र्यशीतिविधानि भवन्तीति विज्ञेयम् । उपसंहरनाहतदेतत् परिकर्मेति ॥ १ ॥ माननेवाले त्रैराशिकों द्वारा संमत हैं त्रैराशिकमतवाले समस्त वस्तुओं को त्र्यात्मक मानते हैं। उनके मतमें-जीव १, अजीव २, जीवाजीव ३, लोक १ अलोक २, लोकालोक ३, सत् १, असत् २, सदसत् ३, इत्यादिरूप से पदार्थों का विभाग किया गया है। तथा जब नयों का विचार किया गया है तब वहां भी ऐसा ही कहा हुआ है कि नय द्रव्यार्थिक १, पर्यायाथिक २, एवं उभयार्थिक ३, भेद से तीन प्रकार का है। इस तरह सात परिकमों के भेदों का संकलन करने से तिरासी (८३) भेद होते हैं। यह परिकर्म का स्वरूप है॥१॥ ચાત્મક માનનાર રાશિક દ્વારા સંમત છે. રાશિકમતવાળા સમસ્ત વસ્તુसोने यात्म माने छे, तेना मतमां-(१) 04 (२) 04 (3) पाल, (१) व (२) मा (3) alstats, (१) सत् (२) असत् (3) सदृसत्ઈત્યાદિરૂપથી પદાર્થોને વિભાગ કરવામાં આવ્યું છે. તથા જ્યારે નાને વિચાર કરી છે ત્યારે પણ તેની બાબતમાં એવું જ કહેલ છે કે નય, (१) द्रव्याथि, (२) पर्यायाथि: २मन (3) अयार्थि मे हाथी ३ प्रश्न છે. આ રીતે સાતે પરિકર્મોના ભેદે એકત્ર કરતાં કુલ ત્યાસી ભેદ થાય છે. मा परिभर्नु स्व३५ छे. (१)
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy