SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ मम्दीस्त्र से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे इक्कारसविहे पण्णत्ते,तं जहा-पाढोआगासपयाइं १, केउभूयं २, रासिबद्धं ३, एगगुणं ४, दुगुणं ५, तिगुणं ६, केउभूयं ७, पडिग्गहो ८, संसारपडिग्गहो ९, नंदावत्तं १०, विप्पजहणावत्तं ११; से तं विप्पजहणसेणियापरिकम्मे ॥६॥ से किं तं चुयाचुयसेणियापरिकम्मे ? चुयाचुयसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तं जहा-पाढो आगासपयाइं १, केउभूयं २, रासिबद्धं ३, एगगुणं ४, दुगुणं ५, तिगुणं ६, केउभूयं ७, पडिग्गहो ८, संसारपरिन्गहो ९, नंदावत्तं १०, चुयाचुयवत्तं ११; से तं चुयाचुयसेणियापरिकम्मे ॥ ७ ॥ छ चउक्कनइयाइं सत्त तेरासियाइं, से तं परिकम्मे ॥१॥ ____ अथ किं तद् विप्रहाणश्रेणिका परिकम ? विप्रहाणश्रेणिका परिकर्म एकादशविधं प्रज्ञप्तम् , तद्यथा-पृथगाकाशपदानि १, केतुभूतं २, राशिवद्धम् ३, एकगुणं४, द्विगुणं ५, त्रिगुणं ६, केतुभूतं ४, प्रतिग्रहः ८, संसारप्रतिग्रहः ९, नन्दावतं १०, विप्रहाणावर्त्तम् ११; तदेतत् विप्रहाणश्रेणिकापरिकर्म ॥ ६ ॥ ___ अथ किं तत् च्युताच्युतश्रेणिकापरिकर्म ? च्युताच्युतश्रेणिका परिकर्म एकादशविधं प्रज्ञप्तम् , तद्यथा-पृथगाकाशपदानि १, केतुभूतं २, राशिवद्धम् ३, एकगुणं ४, द्विगुणं ५, त्रिगुणं ६, केतुभूतं ७, प्रतिग्रहः ८, संसारप्रतिग्रहः ९, नन्दावर्त१०, च्युताच्युतावर्त्तम् ११, तदेतच्च्युताच्युतश्रेणिकापरिकर्म ॥ ७ ॥ तपर्यन्तमेकादशविधम् ३ । विप्रहाणश्रेणिकापरिकर्म-पृथगाकाशपदान्यारभ्य विमहाणावर्त्तपर्यन्तमेकादशविधम् ४ । च्युताच्युतश्रेणिकापरिकर्म-पृथगाकाशपदान्यारभ्य च्युताच्युतावतपर्यन्तमेकादशविधम् ५ । इत्थमेते पञ्चपञ्चाशद्भेदाः ५५ । एतेषु विप्रहाणश्रेणिकापरिकर्म का ग्यारहवां भेद 'विप्रहाणावर्त' है, तथा च्युताच्युतश्रेणिकापरिकर्म का ग्यारहवां भेद 'च्युताच्युतावत' है। इस રમે ભેદ “ઉપસંપાદનાવી છે, વિપ્રહાણશ્રેણિકાપરિકમને અગીયારમે ભેદ विप्रहामावत'छ. तथा युताच्युतश्रेणिपरिमना माया ले '२युता
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy