SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ मानन्द्रिका टीका-पृष्टश्रेणिकापरिकर्मादिवर्णनम्, से किं तं ओगाढसेणियापरिकम्मे ?, ओगाढसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तं जहा-पाढोआगासपयाइं १, केउभूयं २, रासिबद्धं ३, एगगुणं ४, दुगुणं ५, तिगुणं ६, केउभूयं ७, पडिग्गहो, ८, संसारपडिग्गहो ९, नंदावत्तं १०, ओगाढावत्तं ११, ओगाढसेणियापरिकम्मे ॥ ४॥ से किं तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपज्जणसेणियापरिकम्मे इक्कारसविहे पण्णत्ते, तंजहा-पाढोआगासपयाइं १, केउभूयं २, रासिबद्धं ३, एगगुणं ४, दुगुणं ५, तिगुणं ६, केउभूयं ७, पडिग्गहो ८, संसारपडिग्गहो ९, नंदावत्तं १०, उवसंपजणावत्तं ११; से त्तं उवसंपज्जणसेणियापरिकम्मे ॥ ५॥ ____ अथ किं तत् अवगाढश्रेणिकापरिकर्म ? अवगाढश्रेणिकापरिकम एकादशविध प्रज्ञप्तम् , तद्यथा-पृथगाकाशपदानि १, केतुभूतं २, राशिवद्धम् ३, एकगुणम् ४, द्विगुणं ५, त्रिगुणं ६, केतुभूतं ७, प्रतिग्रहः ८, संसारपरिग्रहः ९, नन्दावर्त्तम् १०, अवगाढावत्तं ११; तदेतदवगाढश्रेणिकापरिकम ॥४॥ अथ किं तत् उपसंपादनश्रेणिका परिकम १ उपसंपादनश्रेणिकापरिकर्म एकादशविधं प्रज्ञप्तम् , तद्यथा-पृथगाकाशपदानि १, केतुभूतं २, राशिवद्धम् ३, एकगुणं ४, द्विगुणं ५, त्रिगुणं ६, केतुभूतं ७, प्रविग्रहः ८, संसारप्रतिग्रहः ९, नन्दावर्तम् १०, उपसम्पादनावर्त्तम् ११; तदेतत् उपसम्पादनश्रेणिकापरिकर्म ॥५॥ दशविधम् १ । अवगाढश्रेणिकापरिकर्म-पृथगाकाशपदान्यारभ्यावगाढावर्तपर्यन्तमेकादशविधम् २। उपसंपादनश्रेणिकापरिकर्म-पृथगाकाशपदान्यारभ्योपसंपादनावअपने नाम से स्वतन्त्र हैं, उन्हें दिखलाते हैं-पृष्टश्रेणिकापरिकर्म के 'पृथगाकाशपद 'से लेकर नन्दावर्त ' तक दश और ग्यारह्वां 'पृष्टावत' है। इसी प्रकार अवगाढश्रेणिकापरिकर्म का ग्यारहवां भेद 'अवगाढावर्त' है। उपसंपादनश्रेणिकापरिकर्म का ग्यारहवां भेद 'उपसंपादनावर्त' है, શ્રેણિકાપરિકર્મને “પૃથગાકાશપદથી માંડીને “નન્દાવત્ત ” સુધી દસ અને અગીયારમે “પૃછાવત્ત... ભેદ છે. એ જ પ્રમાણે અવગાઢશ્રેણિકાપરિકર્મને અગીયારમો ભેદ “અવગાઢાવર્ત” છે. ઉપસંપાદન શ્રેણિકાપરિકમને અગીયા
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy