SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे स्कन्धः, पञ्चचत्वारिंशदध्ययनानि पञ्चचत्वारिंशद् उद्देशनकाला, पञ्चचत्वारिंशत् समुद्देशनकालाः, संख्येयानि पदसहस्राणि पदाग्रेण, संख्येयानि, अक्षराणि, अनन्तागमाः अनन्ताः पर्यायाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वत कृतनिवद्धनिकाचिताः जिनमज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदश्यन्ते, उपदश्यन्ते, स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते तान्येतानि प्रश्नव्याकरणानि ॥ सु० ५४ ।। टीका-से किं तं०' इत्यादि-- गणिपिटकस्य दशमाङ्गस्वरूपजिज्ञासया पृच्छति-अथ कानितानिप्रश्वव्याकरणानि-प्रश्ना जिज्ञासाविषयीभूताः पदार्थाः, व्याकरणानि-तन्निर्वचनानि, एतेषां योगादङ्गमपि पश्चव्याकरणानि, अथवा-प्रश्नव्याकरणानि च सन्ति येषु तानिप्रश्नव्याकरणानि ?, उत्तरयति -प्रश्नव्याकरणेषु खलु अष्टोत्तरं प्रश्नशतम्अष्टोत्तरशतसंख्यकाः प्रश्नाः, अष्टोत्तरमप्रश्नशतम् - अष्टोत्तरशतसंख्यका अप्रश्नाः, अष्टोत्तरं प्रश्नाप्रश्न शतम् - अष्टोत्तरशतसंख्यकाः प्रश्नाप्रश्नाः, तत्र-अङ्गुष्ठबाहुमश्नादिका मन्त्रविद्याः प्रशाः अयं भावः-यासां मन्त्रविद्यानां प्रभा अब दशवें अंग प्रश्नव्याकरणका स्वरूप बतलाया जाता है‘से किं तं पण्हावागरणाई०' इत्यादि । शिष्य पूछता है-हे भदन्त ! दशवें अंग प्रश्नव्याकरणका क्या स्वरूप है ? ___ उत्तर-जिज्ञासाके विषयभूत पदार्थ और उनका निर्वचन, इन दोनों के योग से यह अंग भी 'प्रश्नव्याकरण' इस नामले कहागया है। अथवा प्रश्न और व्याकरण (उत्तर)ये दोनों जिस अंगमें है यह प्रश्नव्याकरण है। इस प्रश्नव्याकरणमें एकसौ आठ १०८ प्रश्न, एकसौ आठ १०८ अप्रश्न तथा एकसौआठ १०८ ही प्रश्नाप्रश्न हैं। जिन मंत्रविद्याओंके प्रभावले अंगुष्ठ હવે દેશમાં અંગ “પ્રશ્નવ્યાકરણ” નું સ્વરૂપ બતાવવામાં આવે છે"से कि त पण्हावागरणाइं० "त्याहि. શિષ્ય પૂછે છે-હે ભદન્ત! દશમાં અંગ પ્રશ્નવ્યાકરણનું શું સ્વરૂપ છે? ઉત્તર–જિજ્ઞાસાના વિષયભૂત પદાર્થો અને તેમનું નિર્વચન, એ બંનેના યોગથી આ અંગે પણ “પ્રશ્નવ્યાકરણ ના નામે ઓળખાય છે. અથવા પ્રશ્ન અને વ્યાકરણ-(ઉત્તર) એ એને જે અંગમા છે તે પ્રશ્નવ્યાકરણ નામનું અંગ છે. આ પ્રશ્નવ્યાકરણમાં એક સે આઠ (૧૦૮) પ્રશ્નો, એક આઠ (૧૦૮) અપ્રશ્ન અને એકસો આઠ (૧૦૮) જ પ્રશ્નાપ્રકન છે, જે મંત્રવિદ્યાઓના પ્રભાવથી
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy