SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ नन्द्रिका टीका प्रश्नव्याकरणस्वरूपवर्णनम्. सम्प्रति प्रश्नव्याकरणनामकं दशममङ्गमाह - ६१३ मूलम् - से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अट्ठत्तरं पसिणसयं अट्ठत्तरं अपसिणसयं, अट्टुत्तरं पसिणापसिणसयं; तं जहा - अंगुट्ठपसिणाई, बाहुपसिणाई, अद्दागपसिणाई, अन्ने विवचित्ता विजाइसया, नागसुवन्नेहिं, सद्धिं दिव्वा संवाया आघविनंति । पण्हावागराणं परिता वायणा, संखेजा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगडयाए दसमे अंगे, एगे सुयवखंधे, पणयालीसं अज्जयणा पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेज्जाई पयसहस्सायं पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा अनंता पज्जवा, परित्ता तसा, अनंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति, पण्णविज्जंति, परुविज्जंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जति । से एवं आया, एवं नाया, एवं विष्णाया एवं चरणकरणपरूवणा आघविज्जइ ६ । से तं पण्णावागरणाई || सू० ५४ ॥ छाया -- अथ कानितानि प्रश्नव्याकरणानि ? प्रश्नव्याकरणेषु खलु अष्टोत्तरं प्रश्नशतम्, अष्टोत्तरम् अप्रश्नशतम्, अष्टोत्तरं प्रश्नाप्रश्नशतं विद्यातिशयाः, नागसुपर्णैः सार्द्धं दिव्या संवादा आख्यायन्ते, तद्यथा - अङ्गुष्ठप्रश्नाः, बाहुप्रश्नाः, आदपन्नाः अन्येऽपि विचित्रा प्रश्नव्याकरणानां परीता वाचनाः, संख्येयान्यनुयोगद्वाराणि, सख्येया वेष्टकाः संख्येयाः श्लोकाः, संख्येयाः निर्युक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः । तानि खलु अङ्गार्थतया दशममङ्गम् एकः श्रुत 1
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy