SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ६०१ मामचन्द्रिका टीका-उपासकदशामस्वरूपवर्णनम्, सुकुलपञ्चायाईओ २३, पुणो बोहिलामा २४, अंतकिरियाओय, आघविज्जति । उवासयदसा णं परित्ता वायणा, संखेज्जाअणुओगदारा संखेज्जावेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुतीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए सत्तमे अंगे, एगे सुयक्खंधे, दस अज्झयणा, दस उद्देसणकाला, दस समुदेसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संक्खेज्जा अक्खरा अणंतागमा, अणंता पज्जवा, परित्ता तसा, अणंताथावरा, सासय-कड-निबद्ध-निकाइया जिणपण्णत्ता भावा आघविज्जति, पण्णविज्जंति, परूविज्जति, दंसिज्जंति, निदसिज्जंति, उवदंसिज्जंति । से एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवणा आघविज्जइ ६। से तं उवासगदसाओ ॥ सू० ५१॥ ___ छाया-अथ कास्ता उपासकदशाः ? उपासकदशासु खलु श्रमणोपासकानां नगराणि १, उद्यानानि २, चैत्यानि ३, वनषण्डाः ४, समवसरणानि ५, राजानः६, अम्बापितरौ ७, धर्माचार्याः ८, धर्मकथाः ९, ऐहलौकिक पारलौकिका ऋद्धिविशेपाः १०, भोगपरित्यागाः ११, प्रव्रज्याः १२, पर्यायाः, १३, श्रुतपरिग्रहाः १४, तपउपधानानि १५, शीलव्रत विरमणगुणप्रत्याख्यानपोषधोपवासप्रतिपादनताः १६, प्रतिमाः १७, उपसर्गाः १८, संलेखना १९, भक्तप्रत्याख्यानानि २०, पादपोपगमनानि २१, देवलोकगमनानि २२, सुकुलपत्यायातयः २३, पुनर्वाधिलाभाः २४, अन्तक्रियाश्चआख्यायन्ते २५, उपासकदशानां परीतावाचनाः संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः संख्येयाः संग्रहण्यः, संख्येयाः प्रत्तिपत्तयः । ताः खलु अङ्गार्थतया सप्तममङ्गम् , एकः श्रुतस्कन० ७६
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy