SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ६०० मन्दीसो ___ अत्र-एकोनविंशतिरुद्देशनकलाः, एकोनविंशतिः समुद्देशनकालाः । संख्येयानि पदसहस्राणि-घट्सप्तति सहस्राधिकपश्चलक्षपदानि (५७६०००) पदाग्रेण-पदपरिमाणेन प्रज्ञप्तानि । तथाऽत्र-संख्येयानि अक्षराणि सन्ति । अनन्ता गमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वत-कृत-निबद्ध-निकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दश्यन्ते, निदश्यते, उपदयन्ते । स एवमात्मा भवति, एवं ज्ञाता, एवं विज्ञता भवति । इत्येवं प्रकारेण अत्र चरणकरणप्ररूपणा आख्यायते ६ । ता एता ज्ञाता धर्मकथाः ॥ सू० ५० ॥ अथ सप्तमाङ्गस्य उपासकदशाङ्गस्य स्वरूपमाह मूलम्-से किं तं उवासगदसाओ? । उवासगदसासु णं समणोवासयाणं नगराइं १, उज्जाणाइं२, चेइयाइं ३, वणसंडाई ४, समोसरणाइं ५, रायाणो ६, अम्मापियरो७, धम्मापियरोट, धम्मकहाओ ९, इहलोइयपरलोइयाइढिविसेसा १०, भोगपरिच्चाया ११, पव्वजाओ १२, परियाया १३, सुयपरिग्गहा १४, तवोवहाणाई १५, सीलव्वयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणया १६, पडिमाओ१७, उवसग्गा १८, संलेहणाओ१९, भत्तपञ्चक्खाणाइं २०, पाओवगमणाई २१, देवलोगगमणाई २२, इसमें पाँच लाख छिहत्तर हजार ५७६००० पद हैं । इसमें संख्यात अक्षर हैं अनन्त गम है, अनंत पर्याये हैं, असंख्यात त्रस हैं, अनंत स्थावर हैं-इत्यादि पदों की व्याख्या आचारांग सूत्रका स्वरूप निरूपण करते समय सूत्र ४५में कीया जा चुकी है। इस प्रकार यह ज्ञाताधर्मकथा अंग का स्वरूप है ॥ सू० ५०॥ આ અંગમાં પાંચ લાખ છોતેર હજાર (૫૭૬૦૦૦) પદે છે. એમાં સંખ્યાત અક્ષર છે. અનન્ત ગમ છે, અનંત પર્યા છે, અસંખ્યાત ત્રસ છે. અનંત સ્થાવર છે, વગેરે પદની વ્યાખ્યા આચારાંગ સૂત્રનું સ્વરૂપ-નિરૂપણ કરતી વખતે સૂત્ર ૪પમાં કરવામાં આવી છે. આ પ્રમાણે આ “જ્ઞાતાધર્મકથા” અંગનું સ્વરૂપ છે. ૫૦ છે.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy